SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ | रुचरणाराधनेन चारित्रचिन्तारत्नमुपलभ्याराधयंस्तदनुभावादनन्त सुख श्री भाजनं सुहृद्भिः सममभवत् । एवं जयस्या - यनिवासवस्य तत्त्वं कृपायाश्चरितान्निशम्य । तस्मिंश्च सम्यक्त्वरहस्यचिहे, यत्नं कुरुध्वं शिवसङ्गमाय ॥ १ ॥ अनुकम्पायां जयराजकथा ॥ चतुर्थमनुकम्पाख्यं सम्यक्त्वलक्षणमुक्त्वा पञ्चममास्तिक्याख्यं सम्यक्त्वलक्षणं गाथाचतुर्थपादेनाह- अस्थिकं पञ्चओ वयणे ॥ ४५ ॥ व्याख्या - अस्तीति गतिरित्यादिकं कर्म नास्तिक्यं तत्त्वान्तरश्रवणेऽपि 'वचने' जिनपतिभाषिते प्रत्ययो - निराङ्क्षप्रतिपत्तिः, आस्तिक्येन हि जीवधर्मत्वेनाप्रत्यक्षं सम्यक्त्वं लक्ष्यते तद्वानास्तिक इत्युच्यते, यदागमः - “मन्न तमेव सचं, नीसंकं जं जिणेहिं पन्नत्तं सुहपरिणामो सम्मं, कंखाइविसुत्तियारहिओ ॥ १ ॥” इतिगाथाचतुर्थपादार्थः ॥ ४५ ॥ भावार्थस्तु पद्मशेखरकथया कथ्यते, तथाहि ― पुरिसुत्तमकवासं सुरयणमहियंपि खारगुणवज्जं । सायरनीरसरिच्छं, पुहविपुरं अस्थि वरनयरं ॥ १ ॥ रामाभिरामपासो, ससिरीओ चक्कविजियभुवणयलो । सिरिषउमसेहर निवो, पुरिसुत्तमसत्तमो तत्थ ॥ २॥ विणयंधरसूरीणं पासे जीवाइतत्तपरमत्थं । सम्मं जाणिय हियए सो धारह बज्जलेब || ३ || जो न हु मन्नइ जीवे, न य बहुमाणं करेइ जिणधम्मे । तं दमिय मग्गमाणइ वसहं वरसारहिब निवो ||४|| अपमाओ (ओ) जीवदयं, परूवए जिणइ नत्थिए पउरे । बाए
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy