SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ , तरोः फलं, समाराधय स्मरदेवमिति तद्वचः श्रवणकीलसदृशं श्रुत्वा सा स्माह-रूपाजीचे! मया शीलमेवावालकाल यावत्परिशीलनीयम् उभयकुलशैलकुलिशसदृशं नाद्रिये वैश्यात्वं तदनु तथा दुष्टया रुष्टया निविडं निगडिताऽपि सा सतीमतल्लिका न शीललीला यितादभ्रश्यत् विधिवशाच तस्यामेय निशि कीनाशनिशान्तमाशिवाय वेश्या, अथ पापफलमविकलमपि जानानाभिः शुम्भलीभिर्बलादपि तस्या वेश्यायाः पदे साऽभिषिक्ता, तथापि त्रिकरणशुद्ध्या सा शीलमेव पालयन्ती तिष्ठति स्म, न कथमपि तद्वचो मन्यते स्म । ततो गणिकाभिः श्रीकनकध्वजराजस्य पुर स्तात्तद्रूपसौन्दर्यातिरेको व्यावर्णितः, सोऽपि तद्रिरंसावशविवशाशयस्तदानयनाय प्रतिहारं प्राहिणोत् सापि तं | वेत्रिणं चित्रिणभिवालाप मात्रेणापि न सम्भावयति स्म, सोऽपि तां पटुचाटुवचः पूर्व प्रोवाच सुभ्रु ! राजाभियोगोऽयं नान्यथयितुमुचितः स्वयमेव त्वं विचारचतुरासि, ततः सा मौनावलम्बिनी तेन वेत्रिणा बलात् सुखासने क्षित्वाऽचाल्यत, साप्यनन्योपाया कपटेन बैंकल्यमवलम्ब्य सुखासनात्पतित्वा भुव्यलुठत् यथा खैरं व्याजहार, वस्त्राणि: स्फाटयामास, मृगमदक्षोदमिव पङ्कं सर्वो लगयामास, समीपवर्तिनं जनं च लेष्वष्टिमुष्ट्यादिभिराहन्ति स्म, ततो वेश्याभिर्व्यावृत्त्य स्वगृहमानीयत, तदुःखार्त्ताभिस्ताभिर्मवादिनः समाहूताः सा च तान् समीपवर्त्तिनो लकुटैराजधान, तदनु मेदिनीजानिना महामन्त्रविद्याविशारदः कनकवाहुनामा निजाङ्गरक्षस्तदोष परीक्षायै समादिदिशे, सोऽप्येकान्ते श्रीचन्द्रप्रभखामिशासनदेवतां ज्वालामालिनीं फनीशरीरेऽवतायें मृगाङ्गलेखाया दोषमप्राक्षीत्, देव्यपि तन्मु
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy