________________
RAAAAAE%
तस्मादेतानुशिला मामेय व्यापादय,कुरु प्रसाद, कि विलम्बेन?,ततः सुन्दरस्तत्कृपासारगिरं निशम्य विस्मयन शिरो धुन्वन्नहो अस्या उपकारपरा मतिरिति मत्वा सूक्तमचिन्तयत् ,--"निजप्राणः परप्राणान् , परित्रान्ति सदोत्तमाः । | मादृशा विपरीतं तु, प्रकुर्वन्ति महाधमाः ॥ १॥ ततः स तामुपवर्ण्य जीवधपरिहारप्रतं गृहीत्वा च बन्दानमुहै त, तेऽपि तां कुलदेवतामिव स्तुत्वा तद्विसृष्टाश्च स्वस्वस्थानमगुः । ततः साऽप्यने यान्ती पधि ललल्लोलं दंष्ट्राक
राललपनं गुजापुञ्जाभनयनं पञ्चाननं भक्षणाय समापतन्तं वीक्ष्य भयवेपमानाङ्गीति चिन्तयति स्म-का सम्प्रति । गतिर्मे भवित्री?, अथवा किमनेन विमर्शनेन?, अस्ति मे शीलमाहात्म्यमेव परित्राणाय महदलं, ततः सा सिंह प्रत्यु-1 वाच-यदि भो मया स्वपति मुक्त्वाऽन्यो मनसाऽपि प्रार्थितोऽस्ति तदा हरे! मां भक्षयान्यथा स्तम्भित इव खस्थाने । तिष्ठरिति, तद्वाकीलितस्तत्रैवास्थात्केसरी । सापि तदपावमुक्ता पुरो यान्ती गिरिसरित्सरोवरवनान्युलइयन्ती जाते सायन्तनसमये विश्रामनिमित्तं वटवृक्षमनुसरन्ती प्रसारितास्यया तमालश्यामलया कालरात्रिमित्रया राक्षस्वा तद्भ-13 | क्षणाय धावन्त्या ददृशे, ततस्तां समीपमागतां वाला समालपत-हे राक्षसि! यदि मम हृदये सागरचन्द्र एव सपतिरेकाग्रतया वर्तते तदा द्रागेवोपहता भवति, तद्वचननालानस्तम्भिता करिणीचाभून्निशाचरी । ततस्तस्यैव वटतरोसले रात्रिमतिक्रम्य प्रातः प्रस्थाय सिद्धार्थपुरबहिरुद्यानदेवकुले सा पथशान्ता विशश्राम । दैववशात्कामसेनया पण्यागनया निरुपमरूपा निधिरिव तत उत्पाट्य खधामानीयेत्यभाष्यत वत्से! विधेहि गणिकाधम्र्म, गृहाण तारुण्य-18