________________
मकरन्दनाना तापसने विलोक्य करुणारसपूर्णन पृष्टस्वरूपा निजाश्रमं नीत्वा च कुलपतये दर्शिता। तेनापि पुत्रीति, कृत्वा तापसान् सह दत्त्वा मन्दरग्रामासन्ने मोचिता,ग्रामान्तः सायं प्रविशन्ती तद्वामखामिसुन्दरनानः पुरुषैगृहीत्वा । भद्रकाल्यायतने एकोनविंशतिबन्दानां मध्ये मुक्ता, सुन्दरेणापि सुतजन्मसमये दश पुरुषा दश त्रिवश्व हत्वा चण्डिकायै बलियो मयेति प्रतिज्ञां पूरयितुफामेन भद्रकालीमठे समेत्य ते सर्वेऽपि बन्दा एकत्रीकृत्याभाष्यन्त-भो भो आ। कर्णयत कुलधर्मोऽयमस्माकं यदङ्गजे जाते त्रिंशतेवन्दकानां बलिः काल्यै दीयते,तजीवितभेकं मुक्त्वाऽन्यद्यत्किञ्चिदभीष्टं तथाचध्वं, ततो बन्दिवृन्दमचिन्तयत्-वज्रं पतत्वस्मिन् कुलधर्म, यत्रैवंविधो जीववध आचर्यते, उक्तं च“जो नियजीवियकज्जे, च५३ अमरावईइ जाप । कह तांबवायपावं, फिट्टइ अपरेहि दाणहि ॥ १॥ मेरुगिरिक-11 णयदाणं धन्नाणं देइ कोडिरासीओ । इक्कं यहेइ जीवं न छुट्टए तेण दाणेणं ॥ २॥ सर्वेऽपि ते यावन्मृत्युभयभीतमौनमाश्रितास्तावन्मृगाङ्कलेखा तमवोचत्-भ्रातस्त्वामहं याचे प्रथमं मां मारय, पश्चाद्यदभिरुचितं तत्कृथाः, देवताभियोगादेवेदं वचनं सावधं वच्मि बलाभियोगाच, अन्यथा सम्यक्त्वशालिनां व्रतभङ्ग एव स्यात् , किञ्च-प्राणियधं। पश्यतामपि महत्पातकं जायत इत्यतः प्रथमं विनाशिता परांस्त्वया वध्यमानान् जीवान् यथा न पश्यामीति तद्वचः
श्रुत्वा सुन्दरः सातसुन्दरखुद्धिः सदयपरिणामश्च तामाह स्म-भगिनि: ब्रज त्वं मुक्ताऽसि मया यस्यास्तवेगद्भुता कामतिः, ततः साऽपि लब्धावसरा तं स्माह-भ्रात हमेकाकिनी व्रजामि जीवन्ती पश्चान्मार्यमाणानिमान् मुक्त्वा,
---0
-
--%2