SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ लोक्य पुकार - हा हतकविधिना मुष्टा मुष्टा, ततो मूर्च्छाच्छन्न चैतन्या वज्राहतेव पपात शिशिरसमीरणेन च लब्धचैत्यन्या विललाप - " वत्स! श्रीवत्समत्स्यादिलक्षण श्रेणिलक्षित! | सुवर्णवर्णवर्ण्याङ्ग ! कां गतिं गतवानसि १ ॥ १ ॥ हा कथं । हमला, किन्तु प्रतिकूलेन विधिना वञ्चिताऽस्मि, रे देव! प्रियतमबन्धुवजेप्रियसखीविप्रयोगं दत्त्वाऽपि न तुष्टोऽसि ? दुष्टाशय ! यत्कष्टमिष्टपुत्रस्यापि ददासि एवं विलपन्ती सा चलववलभया ललिताभिधया तद्दुःखदुःखितया कथमपि संस्थाप्य स्वेन साकं गोकुले निन्ये । तथा तस्या वपुश्च मधुरतरगोरसेन सुहितीचक्रे, साऽन्यदा | गोकुलखामिना वसन्तेन क्षामान्यपि विजितसुररमणीरूपा निरूपिता, तस्यामत्यन्तानुरको ललिताया गोकुललोकमु| खेन स पनि चाटूनि कारयामास, सापि तेन गणाभियोगेनापि तं वसन्तं सपत्नमित्र प्रेक्षाञ्चकार, ततः सुनिश्वलं शील+ लीलायितं तस्या विलोक्य ललितया सुललितया गिरा गोकुलपतिरभाष्यत - स्वामिन्! अन्यापि सती पूज्या स्यात्, किं पुनरियं स्ववेश्मसमेता ?, ततस्तेन दुरात्मनाऽनङ्गग्रहग्रहि लेन चेतसीत्यचिन्ति- नूनमेपा यावन्मम वेश्मनि न तिष्ठति तावन्न मद्वचो मन्यते, इतस्तां बलादपि खसमीप मानयामि, ततस्तां सुखसुप्तां निशीथे स स्वयमपहत्य गृहमानयत्, तत्प्रार्थनां च बहुशोऽकार्षीत्, तस्याः शीलानुभावेन स पापीयान् वासितवान्त्या तत्र विपेदे । ततश्थ - "हिमकरकिरणसहोदरमस्या | विललास गोकुले तु यशः । यद्वाऽत्र निष्कलङ्कं शीलं किं किं न साधयति १ ॥ १ ॥ " वसन्तपरिजनेन च सा सत्कृत्य ललितागृहं प्रति प्रेषिता सती मार्गभ्रष्टाऽरण्ये पतिता मार्गश्रान्ता न्यग्रोधतरुतले उपविष्ठा कर्मपरिणतिं विमृशन्ती दैवयोगेन
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy