________________
PAHA
तान्त इय कुपितः सर्वान् व्यापादयितेति मोहपिशाचप्रनहिला सर्वत्र बम्भ्रमीति स्म । तदा तं तथाखरूपं निरूप्य , | हेडम्बनामा निशाचरः कौतुकात्प्रकटीभूयाचष्ट-भोः पुरुष ! किमेषां मृगादीनामुपरि कुप्यसि?, किमित्येतांश्च प्रियारूपं
पृच्छसि ?, मामेकमेय पृच्छ येन सा गिलिता सुलोचनेति तद्वचनाकर्णने प्रादुर्भूतप्रभूतकोपायेशः सागरेन्दुसद्विध्वंसनायासिमुद्गीर्य रणाय सम्मुखो बभूव । तदनु द्वयोरपि महदायोधनं समवृतत, परस्परं प्रहरतोर्भग्नावसी, ततः सागरचन्द्रो द्रुममुन्मूल्य यावत्तं शिरस्यताडयत् तावत्स रौद्रमूर्तिदिगुणत्रिगुणतरतनुजीतः, तं तथा विकरालं वेतालं विलोक्य सागरचन्द्रः पञ्चपरमेषितमस्कारमझामत्र अम्पार, नास्मिा ममतमात्रे जगाम कापि विषवद्वेतालः। सागरोऽपि [गिरिसर सरित्सु प्रियां शोधयन् वापि न तकिंवदन्तीमात्रमप्याप । ततस्तेन प्रियाप्राप्यभावभवन्महहुःखदुःखितेन दारूणि मेलयित्वा ज्वलनं प्रज्वाल्व झम्पां दित्सुना शिखरिशिखरमारुह्य तारखरं जल्पे भोः ! सर्वेऽपि देवा । देव्यश्च शृण्वन्तु-आजन्म निर्दूषणा प्रियप्रणयिनी मया दुःखापाराकूपारे निक्षिसा, तस्याश्च नैकमपि क्चश्चके, सम्प्रति । च तस्याः कापि शुद्धिर्न लेभे, अतो दोषशतमलिनोऽहं सुदुतहुताशने प्रविशामीति यावज्झम्पा दित्सति स्म ताव-14 सुयशोनाना सिद्धपुत्रकेण स निषिद्धः-मा कुरुष्वात्मविघातं त्वं, तथा दयितया सङ्गत्य सकलकर्माण्युन्मूल्य शिववधूपरो भविष्यसि, अन्यश्च त्वं सुरेन्द्रदत्तपुत्रण प्रियया च सह सिद्धार्थपुरे प्रियमेलकोयाने श्रीयुगादिदेवचैसे मिलियसि, इदं च तवाभिज्ञानं यदद्यैव भिल्लपल्लीतो नष्ट्वा चित्रलेखा तव मिलिष्यति, तां च सह कृत्वा श्रागेव सिद्धार्थ
%
2-