________________
य
ॐ*EXSAKSHATHOK
तमुपान्तगतं दृष्ट्वा, रुषोतिष्ठन् हरस्ततः । हुँहुं गौर्या निषिद्धः स, ऊर्ध्वलिलोऽनलं जगौ ॥ २२० ॥ मुख व्यादेहि रे रेतः, पिवेत्यथ वदन् हरः । तत्तस्मै पाययामास, भानुतेज इबोल्बणम् ॥ २२१ ॥ रेतसा दह्यमानोऽभिः, कथञ्चित्प्राप्य वारिधिम् । तवाम ततः सोऽपि, बभूव सुखितो मनाक् ॥ २२२ ॥ ततःप्रभृति लोकेषु, श्रूयते रलसन्ततिः । समुद्रे रेतसो जाता, प्रस्फुरत्तेजसाऽञ्चिता ॥ २२३ ॥ अथ पद्माकरे पद्म-भासुरे शिशिराम्भसि । अग्निस्तद्रेतसः शेषं, यान्त्वा शीतोऽभवत्तरार । २२४ : सच अपना शिकागो, हातीनां स्मरमन्दिरे । तत्र शुक्रे प्रविटेऽभूत्समकं गर्भसम्भवः ॥ २२५ ॥ कालान्तरे सुपुविरे, युगपत् कृत्तिकास्ततः । शीर्ष बाहू उरो रुण्डं, शरीरं च क्रमादिमाः ॥ २२६ ॥ ततस्ता विस्मितखान्ता, दर्शयाञ्चक्रिरे मिथः । यावत्तावकिलाकानि, मिमिलुस्तानि पार(पाद)वत् ॥२२७॥ स्वखस्थानाङ्गसंयोगात् , कार्तिकेयः षडाननः। आसीदाशैशवादेषोऽजिसब्रह्मव्रतोल्पणः ॥२२८॥ विजिग्ये समरे येन, तारकास्यो महासुरः। महातेजाः स याम्यायां, ब्रह्मरक्षाकृते स्थितः ॥ २२९ ॥ पृथग्गर्भेषु जातानि, यद्यङ्गान्यमिलन् प्रभोः । तान्येपैकत्र जातानि, सङ्गच्छेरघ्न ते कथम् ? ।। २३० ॥ एलाषाढोऽवदाटून, परिभ्राम्य कथं शिरः १ । फलानि मुङ्क्ते सोल्लासमिति धूर्त ! बदाधुना ॥ २३१ ॥ शशोऽप्यूचे-श्रुतेः किं न, श्रुतं । चक्रेण चक्रिणः । राहोश्छिन्नं शिरो भ्राम्यद्लित्पर्यन्तशीतगूः ॥ २३२ ॥ यच्च ब्रूपे- योजनानां, शतमेकपदेन गाम् । उल्लक्ष्य विषमं शैलमगां तत्रोत्तरं शृणु ॥ २३३ ॥ विष्णुर्यागे द्विजीभूय, बलिं प्रार्थ्य क्रमत्रयम् । सशैलकानना