SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ बिराजद्राज्य चिह्नौघ- चिह्निताङ्गस्य किं तव । वैराग्यकारणं जज्ञे ?, नाथ तद्वद मत्पुरः ॥ २५ ॥ मुनिः स्माह मही पाल, सर्वा सांसारिकी स्थितिः । विचार्यमाणा वैराग्यकारणाय भृशं भवेत् ॥ २६ ॥ श्रूयतां च यथाऽत्ययै ममाभूदिह संसृतौ । विरक्तिव्यक्तिरत्यक्तमुक्तिशक्तिस्तथाऽधुना ॥ २७ ॥ अस्ति प्रशस्तलक्ष्मीकं, नाम्ना सिद्धपुरं पुरम् । राजा भुवनसाराख्यस्तत्र शत्रुक्षयकरः ॥ २८ ॥ काकणीः प्रियाऽभवत् । तस्य मंत्री च धीरवसागरो मतिसागरः ॥ २९ ॥ दक्षिणस्या दिशोऽत्येद्युर्गन्धर्वनटपेटकम् । रासदस्वागमच्छक - गन्धर्वानी कसन्निभम् ॥ ३० ॥ तत्र तेन समारब्धं, नाटकं पटुपाटकम् । मृदङ्गवेणुवी गादिखरानुगतगीतकम् ॥ ३१ ॥ अन्तःपुरीभिर्षि जसो, राजा कशुकिभिस्तदा । तेनापि ता अनुज्ञाताः, सभामण्डपमैयरुः ॥ ३२ ॥ परिच्छदायाश्छिद्रेषु पश्यन्त्यो नाटकं मुदा । कलयन्ति स्म ता लेप्यमयपञ्चालिका कलाम् ॥ ३३ ॥ रतिजित्वररूपाभिर्भूषिताभिर्विभूषणैः । पुष्पमाला मालिताभि- प्सरोभिरिवाथ सः ॥ ३४ ॥ एकाभिर्वारनारी भिज्यमानोरुचामरः । अन्याभिः क्रियमाणां हिपद्मसंवाहनक्रियः || ३५ || सिंहासनमलङ्कृत्य, सामन्तामात्यपौरयुक् । प्रेक्षणीयं प्रेक्षते स्म यावद्राजैकमानसः ॥ ३६ ॥ त्रिभिर्विशेषकम् । तावदेत्य प्रतीहारः, सहसा विहितानतिः । मुकुली कृतपाण्यव्जः, प्रजापालं व्यजिज्ञपत् ॥ ३७ ॥ सिंहद्वारे महाराज!, श्वेतवस्त्रविभूषणः । चङ्गाष्टाङ्गनिमित्तज्ञो, विलसद्धस्तपुस्तकः ॥ ३८ ॥ समेतोऽस्ति द्विजः स्वामिन् !, प्रवेशोऽस्य प्रदीयते । आस्थाने यदि वा नेति, कोत्रादेशो ममाऽधुना ? ॥ ३९ ॥ युग्मम् । राज्ञा सेर्येण स
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy