SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्रहरन्नैव लजसे ? ॥१०॥ द्रोहिणस्ते शरीरे किं, किंवा कोशस्य मोषणात् । अन्तःपुरप्रवेशाद्वा?, यत्तान् हसि, निरागसः॥ ११॥ अकृतापरसन्तापा, धननमणलालसाः । मृगास्तेपु कथं प्राणी, प्रवर्तते बधाय हि ? ॥ १२ ॥ इति श्रुत्वा नलो राजा, विस्मितो मत्रिणं प्रति । प्रोचे कथं कुरङ्गोऽयं, वक्ति मानुषभापया ॥ १३ ॥ तं स्माह मवितिलको, मत्री देवैष नो मृगः । देवो या दानवो वाप्यत्रागारकेनापि हेतुना ॥ १४॥ अस्यैव पृष्टतस्तस्माद्गम्यते । गतो विभी! । किं किं विचेष्टते तत्तदस्य देव ! विलोक्यते ॥ १५ ॥ झम्पां गुरुतरां तन्वन्मृगोऽगाद्विपिनान्तरम् । तत्पृष्ठगौ नृपामात्यावपि भृत्याविव प्रभुम् ॥ १६ ॥ ततस्तो काश्चनच्छायं, नासान्यस्तविलोचनम् । प्रलम्वितकरद्वन्द्वमद्वन्द्वशमशालिनम् ॥१७॥ मूर्तिमन्तमिवागण्यपुण्यराशिमिवाग्रतः । ध्यायन्तं परमत्रल, मुनिमेकमपश्यताम् ॥१८॥ युग्मम् । स मृगस्तावभाषिष्ट, वन्देथां मुनिपुङ्गवम् । उत्तीर्य तुरगादेनं, पुण्यप्राप्यसमागमम् ॥ १९ ॥ तथैव तौ ववदाते, सानन्दौ मुनिसत्तमम् । तेनापि तो धर्मलाभाशीर्वादेनाभिनन्दितौ ॥ २० ॥ सहर्षों पृथिवीपीठे, पादपीठपुरो गुरोः। उपविष्टौ नृपामायौ, चक्रे तेनापि देशना ॥ २१ ॥ हिंसा त्याज्या नरकपदवी नानृता गीश्च याच्या, वज्यं चौर्य निधुवनयनच्छेदनं संविधेयम् हेयः सङ्गो जिनपतिपदासेत्रनं सूत्रणीयं, सम्यक्त्वे भोः परिचयवती भक्तिरक्तिः प्रकाश्या ॥ २२ ॥ इत्याकर्ण्य नलक्ष्मापो, देशनां मुनिपुङ्गयात् । धर्मकल्पद्रुमप्रोद्यत्-फलप्राप्त्यु-13 न्मुखोऽभवत् ॥ २३ ॥ ततः पद्मो रेखादिशुभलक्षणलक्षितम् । रूपश्रीजितकन्दर्प, मुनिं दृष्ट्वा नृपोऽब्रवीत् ॥ २४ ॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy