SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ च सपन्नमणुन सामन्नं पाहरे-मद्रोः शृतं शक्रयष्टिप्रमाणं, शीतो वह्निमरुतो निष्प्रकम्पः । यस्तै यद्वा रोचते तन्न किञ्चिदृद्धो वादी भाषते तन्न किञ्चित् ॥ १ ॥ सो महप्पा पडिवक्खपक्खकक्खदहणदहणोपमो निरुबमो वाइराओ जाओ, तओ बुहवाइत्ति से नाम जए विक्खायं जायं । तओ सिरिखन्दिलायरिएहिं स बुहुचाई नियपर ठविओ, सयं चाणसणविमाणमारुहिऊण सुरपुरं पत्तो गुरू । इओ य सिरिवुडवाइसूरी भरुयच्छं पड़ गच्छंतो मग्गंतरे चिट्ठा, अह तम्मि समय समुद्धसिरवेजयंतीए अवंतीए महापुरीए समरंगणहणियवीराहिवीरयेरिविकमो सिरिविकमो नाम राया, तस्स दाणपरकराचीजो जीहासहस्तेनापि न वणि पारिजंति, यथा - अ हाटकको दयस्त्रिनवतिर्मुक्ताफलानां तुलाः, पञ्चाशन्मधुगन्धलुब्धमधुपक्रोद्धोद्धुराः सिन्धुराः । लावण्योपचयप्रपञ्चितदृशां पण्यानानां शतं दण्डे पाण्ड्य नृपेण ढोकितमिदं वैतालिकस्यार्पितम् ॥ १ ॥ बन्यो हस्ती स्फटिकघटिते भित्तिभागे स्वबिम्वं दृष्ट्वा दूरात्प्रतिगज इति त्वद्विषां मन्दिरेषु । हत्वा कोपालितरदनस्तत्पुनर्वीक्ष्यमाणो, मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥ २ ॥ इवाणो तस्स पबंधा विउसेहिं वणिज्जंति, तस्स य रण्णो रखे माणणिजो बम्भण्णकजेसु सज्जो कषायणसगुत्तो जयविक्खायगुत्तो देवरिसी नाम माहणो हुत्था, तस्स य लावण्णलडहसंबाइयलच्छी कमलदलच्छी देवसिया नाम पिया, तेर्सिं विससियपरवाइसेणो सिद्धसेणो नाम नंदणो, सो अत्तणो पुरओ अउलेण विजाबलेण तिहुयणं तिर्णव मन्न, जओ संसारे सचेसिंपि पयत्थाणं पारो पामिज्जर न उण विजाए
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy