________________
AARAARAM
जओ-मिता भूः पत्याऽपां स च पतिरपा योजनशतं, सदा पान्थः पूषा गमनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमो विजयते ॥१॥ तेणावि पइदिणमेवं पइन्ना पइडिजह-जो मं बाए जिणइ तस्साहं चरणसुस्सूसणपरायणो सीसो होमि । अन्नया तेण सिद्धसेणेण महामइणो खुइ-द वाइणो जयम्मि किर्ति फुरतिं सुणिय तस्संमुहं जाब सुहासणाधिरूढेण भरुयच्छं पड़ चलियं, ताव तेण नयराज निस्सरंतो जुड़वाई दिट्टो, फुलियमुसलपलोयणेण उवलक्खिओ य, अन्नुन्नं मेलो संलावो अ संवुत्तो, तओ सिद्ध९ सेणेण भणियं-मए सह वायं कुणह. तओ मतीहि साड़ियं-रथ चउरंगाए सहाए विणा कहं जयपराजए जा|णिजंति !, तो सिद्धसेणेण जंपियं-एए गोवाला चेव वायसक्खिणो हपंतु, गुरुर्मिपि वुत्तं-जह एवं ता कुणसु पुषपक्खं, तओ पारद्धं चेव सिद्धसेणमाहणेण सक्यभासाए मासिउं, तो तकवियकसंपकककसं अणप्पजप्पदप्पसंकप्पणामणोहरं वायं काऊण ठिओ, तत्तो गोवालेहिं यु-एस किंपिन याणइ, पिसायगहिउच्च पुक्करइ, कक्खत्वेणेव 8 अम्ह कपणे वियारेइ, अओ बुड़वाइराय ! तुममवि वागरसु, तओ स दुहायि समयनु आराहियसव कच्छबंधं का-| उंथिंदिणिच्छंदरासेण उत्तालतालदाणपुषं रमिङ पउत्तो-"नवि मारिवइ नवि चोरियइ परदारहगमण निवारियह । थोवायोयं दाइयइ, सग्गि दुगु दुगु जाइयइ ॥१॥ पुणो पदंतो नञ्चइ कालड कंबलु अकरुनि चाटु छासिहं | मरियउ खालडु पाटु । एवडु पडियउ नीले झाडि अवरो सग्गह सिंगु निलाडि ॥२॥ तओ गोवालेहिं आणदिव