________________
*%A4%
A
. माणसेहिं हत्थमुभविऊण भणियं-अहो बुडुवाइणो पहाणा बयणरयणा, इयरस्स उण अमगुन्ना। इय तेसिं क्यण
मायनिय सिद्धसेणो चलणेसु निवडिऊण सूरीणं सयासाउ पवजं मग्गेइ, संपइ तुम्ह सीसो जाओ, जेण तुम्हेहिं । अहं वाए पराजओ, तओ बुडबाई साहेइ- वचामो भरुयच्छे, तत्थ पत्थिवसहाए अम्हाणं तुम्हाणं च वायलीला-2 इयं पिक्खउ वियरखणजणो । तओ सिद्धसेणो सदूसणं सयं चेव उल्लवइ-भय ! अहमकालम, तुम्हे समयनुणो, तम्हा जो समयविऊ स सबविऊत्ति भगतो सूरिणा दिक्खिओं । तओ तम्मि ठाणे विनायवुत्तंतेण भरुयच्छभूवइणा तालरसो नाम गामो ठायिओ, तम्मझे य कारियं सिरिरिसहनाहचेइयं, तत्थ बुडवाइणा रिसहपडिमाए है पइटा कया । सिद्धसेणस्स य पञ्चज्जा समए कुमुयचंदुत्ति नाम दिन्नं, पुणोवि सूरिपयपइट्ठासमए सिद्धसेणदिवायरुति नाम कयं, पुधगयसुयपाढत्तणेणं दिवावरुत्ति पसिद्धिमागओ, भणियं च-चाई य समासमणे, दिवायरे वाय-18 गित्ति एगट्ठा । सुत्ते पुवगयम्मी, एए सहा पयर्सेति ॥ १ ॥ तो बुडवाइसूरिणो अन्नत्य विहरति । इओ य सिद्धसेणदिवायरो दिवायरस्सेव भवकमलवणसंडे पडिवोहंतो उजेणीए पुरीए संमुहागयसंघकारिगमहूसवपुरस्सरं सधन्नुपुत्तइयाइविरुदेहिं मागहजणेहिं थुखमाणो करिबरक्खंधारूढेण सिरिविक्कमरण्णा सम्मुहागरण दिह्रो । तस्स य सबसुपुत्तपरिक्खाकए. तत्थ ठिएण माणसिओ चेव नमुक्कारो कओ, न सिरोनमणवयणेहिं, तो सूरी समीवागयर नरिंदै धम्मलाभेइ, तओ रण्णा सूरिणो पुठ्ठा, अम्हाणं अनमंताणं केरिसो धम्मलाहो दिजइ ?, अहया एस समग्यो ।
RASkee