________________
चेच पामिज्जइ, गुरूहि वुत्तं-महाराय ! स्वकोडिहिणि बुलहरो पन, अननरोहिं सबहावि न लब्भइ, भवया उणमाणसिओ नमुक्कारो विहिओ, जम्हा पहाणत्तणं सवत्थ मणस्सेत्र विष्फुरद, जो भणियं-वायाराणं गरुओ, मण-3
वायारो जिणेहिं पन्नत्तो । जो नेइ सत्तमि वा, अहवा मुक्खं पराणेइ ॥ १ ॥ तओ राया करिवरखंधाओ उत्तरिऊण * संघसमक्खं वंदिऊण कणयकोडिमाणावेऊण य दितो वुत्तो-न वयं धणं गिण्हामो, रायावि भणइ- मज्झवि न
कप्पइ एस, ताऽणेण किं करेमि ?, सूरिणो भणति-जिण्णुद्धारे चेइएसु निवेसेहि, राइणावि तहेव कए धम्माहि-2
गरणेहिं रायवहियाए एवं लिहियं-धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय, ददौ कोटि धरा-18 है धिपः ॥१॥ तओ कमेण विहरंतो सूरी सिरिचित्तउडनयरं पत्तो, तत्य सिद्धसेणो पुराणचेझ्यहरे एगं ओसहलिप्प
मयं यंभं महप्पमाणं पासिऊण एगं पुरिसं पुच्छइ-किमेस थंभो इत्थ ठाविओ?, तेणावि पधुत्तरं दिन्नं-पुवायरि-12 एहिं परमरहस्सविजापुत्थया एयम्मि ओसहमयथंभे ठावियाई संति, धंभो उण वजघडिउप जलानलेहिं न भिजइ, | इय तबयणमायन्निऊण सिद्धसेणो थंभोसहिगंधमग्घेऊण पडिओसहेहिं तं सिंचइ, पभाए पकवालुंकियच विहसियं * |पासइ, तम्मझाओ एगं पुत्थयमुम्मोइऊण वाएइ, पढमपत्तम्मि चेव विजाजुयलं तेहिं सम्मं जाणियं, इत्यंतरे स थंभो पुत्थयगम्भो तहेब मिलिओ, आयासे एरिसी दिधा बाणी जाया-भो आयरिय ! अजुग्गोऽसि तुमं एयारि-18 साणं विजाणं, मुंच चंचलभावं, अन्नहा जीवियसंदेहे पडिस्सिहिसि, तओ ठिया सूरिणो जं पुरा विजाजुगं पत्तं,
--
MARCH-0-50
-