________________
KARANARAS
तमेव परिच्छिन्नं नाहियं-भणियं च-जो जत्तियस्स अत्थस्स, भायणं तस्स तत्तियं चेय । बुढेवि दोणमेहे, न डंगरे पाणियं ठाइ ॥१॥ अह सिद्धसेणो चित्तकूडाओ पुवदिसायहूभालयलतिलयतुल्ले कुमारपुरे विहरिओ, तत्थ सिरिदेवमहीवालो उवएससएहिं पडिकोहिय जिणसासणाणुरत्तचित्तो विहिओ, तहा बहुविहविबुहेहिं सह गुठिं कुणंतस्स तस्स सूरिस्स पभूओ समओ यहकतो । अन्नया रण्णा विजणं काऊण अंसुजलाविललोयणेण सूरी विनत्तो-भय ! अम्हे अभग्गसेहरा न तुम्हदं सणजुग्गा जेण महावईए निवडिया, तओ सूरी बाहरइ-महाराय ! का मा आबई , जीसे तुम्हाणं मणो एवं दूमिजइ, रायावि भाइ- भययं ! मज्झ बेरिणो सीमाभूवाला एगत्थ मिलिय मह रजाभिलासिणो सबलवाहणा समुवद्विया, तओ सूरी साहइ-महाराय ! मा खेदमुबहसु, मइ परममित्ते साहीणे तुह दरजं वित्तुं सक्कोऽवि न सक्कइ, धीरो भव, पिच्छ मह माहप्पं, तम्मि समयम्मि परसिन्नेण तं पुरं सहसा वेढियं, है तो सूरिणा वारिभरियकुंडे तीए विजाए अभिमंतिय सरिसवा पक्खित्ता, पइसरिसवं अस्सबारा पाउम्भूया, तेवि .
सपलं परबलं वावाइऊण सयमहिस्सीहूया, तओ रपणा तेर्सि सधेसि सत्तूणं सबस्सं गहिय, वाइया विजयढक्का, तो राया सूरीणं परमभत्तो संवुत्तो । कमेण रायकुलसंवासाओ सपरिवारा सूरिणो चरणकरणजोगेसु अईव सिढिला जाया, निरंतरं रायबहुमाणसाहंकारा मागहयण्णिजमाणविरुदपसंसाइणा अत्तणो पुरजो तिहुयणपि णिं प मन्नता सायसीला सीयलविहारिणो संयुत्ता सीसाइपाढणे व निरायरा य, जओ-सुषद गुरू निचित्तो, सीसावि