________________
विद्भयम् । स्नेहे वैरभयं नयेऽनयभयं काये कृतान्ताभयं, सर्व नाम भयं भवे यदि परं वैराग्यमेवाभयम् ।। १॥ एवं सुणिय मुणियसयलभावगुणदूसणो म बंभणो भवलयाच्छेयणखग्गं निचलपुण्णनिवासदुग्गं वेरग्गसंसग्गं पावि-8 ऊण गुरुचरणमूले निरवजं पयज्जमासज्ज तेहिं चेव सह विहरंतो भरुयच्छे गओ, अन्नदिणे मुकुंदो नाम मुणी ढङ्करसरेण रयणीए पढतो मुणिजणनिहाभंग कुआंतो गुसहि वारिलो बन्छ : गयमा सारे णवकारे चैव लहुसरेण . गुणेसु, रयणीए उण दीहसरुमारणेण हिंसगजीवजागरणेण पयंडो दंडो होइ, जओ भणियं-जागरिया धम्मीणं, अहम्मीणं च सुत्तया सेया । वच्छाहिवभगिणीए, अकहिंसु जिणो जयतीए ॥ १॥ तओ तं गुरूणमाएस सेसंबर सिरंमि धरिय सो दिवसम्मि अइदीहसरपाढेण साययसावियाणं सज्झायं कुणताणं अणवरयं सवणे जजरंतो केणावि साहुणा उवहसिओ-'नूणमेस महेसी संजायमचुदूसणो वुडत्तणे मुसलं फुल्लाविस्सइत्ति वयणमायन्निऊण अंकुरियामरिसकंदो स मुकुंदो विजानिमित्तं एगवीसमुववासे काऊण सारयादेषि पसाइउं पउत्तो, सरस्सई वि संतुट्ठा पयडी-3 होऊण बरं देइ-वच्छ ! सबविजापारगो भव । तओ स वाइरायत्तमासज्ज विजावलिओ गुरूणं सन्निहाणमागम्म संघसमक्खमुवहासकारिणं मुमुक्खुमक्खिबई-रे उपहासकुसल ! एहि रायसहं जहा ते फुलियमुसलं दंसेमि, तओ तेण थूलमुसलमाणावेऊण जणनिरंतरे चउहट्टभंतरे मंतसत्तीए फुल्लवियं, तं च संधे आरोविऊण एवं पढतो परिममइ-पत्तमयलंबियं तह जो जंपइ फुलए न मुसलमिह । तमहं निराकरित्ता, फुलियमुसलं पमाणेमि ॥ १ ॥ एवं