________________
*****
STRESS
प्रभावकविषये श्रीपादलिप्ताचार्यकथा । सप्तमं सिद्धप्रभावकलक्षणमुक्त्वाऽष्टमं कविखरूपं गाथोत्तरार्द्धनाह
भूयत्थसत्थगन्थी, जिणसासणजाणओ सुकई ॥ ३६ ॥ व्याख्या-भूता अभाशजया सिद्धान्त प्रणीता धर्माधाकाशपुद्गलजीवखरूपा येऽर्थास्तन्मयं यच्छास्त्रं तश्नाति-गद्यपद्यरूपेण बनातीति भूतार्थशास्त्रग्रन्थी, तथा जिनशासनं-निश्चितसदसन्नित्यानित्याभिलाप्यानभिलाप्यावियुतसामान्यविशेषमयानन्तधात्मकं कुनयविवर्जितं सकलनयमयं प्रत्यक्षपरोक्षप्रमाणोपपन्नं च जानातीति जिनशासनज्ञाता, अत एव सुष्टु सत्यं चतुरनुयोगप्रतिबद्धं शास्त्र कवयत इति सुकविः भवति, नृपादिचटुकारिणां नियतमसद्भूतगुणोझाविनां कुकवीनां नरकपात एवातः सुप्तुशब्दोपादानं सार्थकमिति गाथोत्तरार्द्धार्थः ॥ भावार्थस्तु सिद्धसेनदिवाकरचरित्रेण प्रपञ्चयते, तथाहि। अत्थि समत्थपरमत्थपसत्थवलरीसञ्छकच्छे सिरिविजाहरगच्छे श्रीपालित्तयसूरिसंताणनहंगणसूरिओ बहुविजा-14 भरिओ सिरिखंदिलायरिओ, सो अन्नविणे सीसपरंपरापरियरिलो बहुदेसेसु पवयणं पभावंतो निरुवमसिरीनिवसं । सिरिंगउडदेसं संपत्तो । तत्थ सयलकिसीबलपूरियकामम्मि कोसलाभिहाणगामम्मि भुवणजणजणियाणंदो मुकुंदो। नाम माहणो परिवसइ । स एगया गुणगणरयणरोहणगिरीणं खंदिलसूरीणं संगओ । तत्थ तेसिं मुहसरसीरहाओ एरिसं धम्मोवएसं सुणेइ-भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं, दास्ये स्वामिभयं गुणे खलभयं वंशे कुयो-18