________________
मंडे - " जहा कओ तीइ वरंगणाए, महाणुराओ परिवायगम्मि । तहेव धम्मे जिणभासियम्म, घरेह रायं सिवदत्त - चित्ता ॥ १ ॥ भक्तिरागे वाह्याभ्यन्तररूपकामिनी कथा । तृतीयं भक्तिरूपं भूषणसुक्त्वा चतुर्थ स्थैर्याख्यं भूषणं गा धातृतीयपादेनाह—
"थिरया दढसम्मत्तं" ।
व्याख्या–दृढसम्यक्त्वं स्थिरता भवतीति सम्बन्धः, श्रीमदर्हद्धम्मं प्रत्यद्दढचित्तानां दाढ्योंत्पादनेन सम्यक्त्व - परिभावनं दृढसम्यक्त्वं, तथा कश्चनापि शाक्यादिदर्शनमाहात्म्यलवं बाह्यदशा दृष्ट्वा धर्म्माचलेत् तस्य यत् दृढत्वापादानं तत् स्थैर्य, यतो दृढधम्मैव प्रशस्यते, यदुक्तं स्थानाने - चत्तारि पुरिसजाया पन्नत्ता, तंजा - पियधम्मे नाम एगे नो दधम्मे १, दढधम्मे नामं एगे नो पियधम्मे २ एगे पियधम्मेवि दढधम्मेत्रि ३, एगे नो पियधम्मे नो दधम्मेवि ४ । इतिगाथा तृतीयपादार्थः । भावार्थस्तु सुलसादृशन्ताद् ज्ञेयः । स चायम्
,
इहैव जम्बूद्वीपाख्ये, द्वीपे शशिकलोपमम् । अस्ति श्रीभारतं नाम, वर्ष हर्षनिबन्धनम् ॥ १ ॥ तत्रास्ति मगधो देशो, लेशो यत्र न पाप्मनाम् । तत्र सर्वश्रियां क्रीडा - गृहं राजगृहं पुरम् ॥ २ ॥ यत्रोङ्गजिनाधीश चैत्यानामुपरि स्थितम् । मध्याह्ने भाखतो विम्बं द्वितीय कलशायते ॥ ३ ॥ तत्र प्रसेनजिद्भूमी - पतेः सर्वकलाकलः । सारथिर्नाग इत्यासीद्वासवस्येव मातलिः ॥ ४ ॥ तस्य प्रियतमा धर्मा - नालसा मुलसाऽभवत् । यस्यां पतिव्रतामुख्या, अवात्सुः