SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ किमपि हृदि विचिन्त्य च सभासमक्षमेवमादिशत् - भो भोः शृणुत न्यायं येनाकारितः सन्नेष शिशुरभ्येति तस्यैवैप नान्यस्य, किन्तु पूर्व नगला जननां समाह्वयत्वेनं ततो जनक इति । तदनु माता राजसभायां भक्ष्यभोज्यनानाक्रीडनकफलानि वस्तूनि मन्मनोलापपटुचटुसकरुणागद्गदस्वरपूर्व दर्श दर्श समाह्वास्त नृपवामपार्श्ववर्त्तिनी, बज्रोऽपि दुष्प्रतिकारौ मातापितराविति विदन्नपि परं सोलङ्घनपातकमनन्तसंसारपरिभ्रमणाय जायत इति मत्वा तद्वस्तु दृशाऽपि परमयोगीव न पश्यति स्म, तदनु मेदिनीश्वरदक्षिणपार्श्ववर्त्तिश्रीसङ्घमध्यवर्त्तिना धनगिरिणा चारित्रमहाराजविजयविजयन्ती रजोहरणमुद्रां दर्शयित्वा शिशुरभाष्यत-वत्स ! यदि ते दीक्षाग्रहणेऽभिलाषस्तदैनां जिन मुद्रामादत्ख, ततो वज्र वजयन्मोहमदीयं विदार्य प्रव्रज्यामादातुकामः सोन्नतिं च चिकीर्षुस्तामग्रहीत्, सोऽपि जयति जयति जिनशासनमिति सानन्दः सिंहनादमकार्षीत्, सुनन्दाऽपि विगतानन्दा मनस्येवं विममर्श - मम पतिभ्रातृपुत्रा ग्रही - तचारित्राः, अतोऽहं केन हेतुना गृहषासे वसामीति जातसंवेगा सप्तक्षेत्र्यां धनं नियुज्य श्रीसिंहगिरिसुरिपादमूले प्रवत्राज, वज्रोऽपि त्यक्तस्तन्यपानो विहाराक्षमतया प्रतिनीना मुपाश्रये गुरुभिः स्थापितः, स च सोपाङ्गामेकादशाङ्गीं ताभ्यः पठन्तीभ्यः समाकर्णयन् प्रज्ञानिधिः सुखेनैवाग्रहीत् क्रमेणाष्टशब्ददेश्यो गुरुभिर्दीक्षयित्वा खसमीपं स्थाप्यत । तेऽपि क्रमेण विहरन्तोऽवन्त्यामुधानमटेऽवस्थिताः, तदा वारिदे वर्षाति मिक्षाग्रहणपराचुखेषु साधुषु वज्रमुनिपूर्व| भषसुहृदस्तिर्यग्जृम्भकदेवास्तद्देशवर्त्तिनस्तं मुनिमालोक्य जहर्षुः, अचिन्तयंश्च कियानस्य संयमे परिणाम इति ते "
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy