SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ % * e * RAMANCE ग्रहान्न विरराम, समीपस्थान साक्षिणश्वाभाषत-अनेन तनयेन सह न मम प्रयोजनं, अत एतजनक एवासावमुं गृह्णात्विति तया निश्चिते धनगिरिः साक्षिसमक्षं चिन्तारत्नमिव तं शिशुं गृहीत्वा पात्रबन्धे न्यवेशयत् , ततः सह ज्ञानवान् भावनमणो जातोऽहमिति रोदनान्यवर्त्तत, धनगिरिणा च तद्भारभुमभुजेन स सिंहगिरिगुरूणामभ्यर्णमानिन्ये, तेऽपि तं तथा वीक्ष्य तरसोत्थाय भृतपात्रधिया यावत्पात्रबन्धमुपाददते तावत्तं बालमालोक्य महाभारत्वामोउमिति सुषसे स, महरास पान इति नाम जगति पप्रथे । ततस्तं सुरकुमारानुकारमुदारलक्षणालक्षितामा यीक्ष्य सूरय इत्यचोचन्-यदेष प्रवचनाधारो भावीति सम्यग्ररक्षणमहतीति निश्चित्स गुरुभिस्तपोधनाभ्यः स वालः पालनाय दत्तः, ताभिरपि स्तन्यपानादिहेतवे शय्यातरीभ्यः प्रददे, ततस्ताभिः सपुत्राणां स्तन्यपानमण्डनादि यदा । यदा क्रियते, तस्यापि तदा तदा प्रासुकविधानेन विधीयते, गुरवोऽपि शिक्षां दत्त्वाऽन्यत्र विजहुः । अथैकदा सु. नन्दा नन्दननेहेन शय्यातरगृहेषु याताऽऽयातानि कुर्वती शय्यातरीभ्यस्तमयाचत, ताभिरपि साऽभ्यधीयत-12 गुरूणामयं न्यासो नान्यस्मै जातुचिद्वितीर्यत इति निषिद्धापि सा प्रत्यहमेत्य तं स्तन्यपानादिकं कारयति स्म । एवं , वर्षत्रये व्यतीते सूरयः समैयरुः, तदोभयोरपि पक्षयो राजसमक्षं शिशुहेतवे महान् कलहः समवृतत्, ततो राज्ञा , धनगिरिरपृच्छयत-किमर्थमेनं दारकं सुनन्दायै न वितरसि ?, तेनाप्यभाणि-महाराज ! न मया स्वयमेष जगृहे, । किं त्यनयैव जनसमक्षमस्मभ्यं वितीर्णः, ततोऽत्र को विवादः ?, नृपोऽपि तदाकर्ण्य सबै जनं तत्पक्षपातिनमवगस
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy