SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ C AE-% ततः स मुदितः सूरी-नत्वा गेहे समेत्य च । धनवत्यै स्वगेहिन्यै, तां धाप्तिं न्यवेदयत् ॥ ४३८ । साऽप्यूचे जीविताधारा, रसत्रयमयं मम । विभूषयतु सर्वाङ्ग, शाश्वतं धर्मभूषणम् ॥ ४३९ ॥ दीनाभ्युद्धरणैः पात्रदानैः स श्रीजिनार्चनैः। शश्वत्प्रभावयामास, शासनं श्रीमदर्हताम् ॥ ४४० ॥ अन्यदा तस्स गेहिन्या, धनवत्या महत्यभूत् । अबाधा बहुधा गाढा, दुष्टव्यन्तरनिर्मिता ॥ ४४१॥ ततः पपातोत्पपात, क्रन्दति स स धावति । नृत्यति स्मो|ममादासो, दोषाधेशान्मुमूर्छ च ।। ११२ ॥ दुरवस्थामिमां तम्या, वीक्ष्य वैश्रमणः क्षणात् । सर्वानाकारयामास, स-12 वैद्यान्मन्त्रवादिनः ॥४४३॥ मात्रिकर्मण्डलं कृत्वा, तस्या देहेऽवतारितः । स दुष्टो व्यन्तरोऽवादीनां मुश्चामि काहि-11 चित् ॥ ४४४ ॥ पुनः पुनः स आकृष्टो, दुष्टोऽयोचदिदं वचः । न मां पूजयति श्रेष्ठी, जिना निरतोऽनिशम् - ॥ ४४५ ॥ तेनास्य दयितां नेष्ये, कीनाशस्य निकेतनम् । जीविताच्यावयिष्यामि, धृष्टं श्रेष्ठिनमप्यमुम् ॥ ४४६ ॥ निशम्य तद्वचः श्रेष्ठी, बभाषे नेह जन्मनि । वीतरागं विना देव-मर्चये मनसा परम् ॥ ४४७ ॥ काचखण्डकृते । हस्तात, कचिन्तामणिमुज्झति। अतो मत्वरदेहाथै, नैव कुर्वे व्रतक्षतिम् ॥ ४४८ ॥ मम मूोऽपि चेत्खण्डसहस्रं क्रियते । |ऽरिभिः । तथापि न नमत्यन्यान, देवांस्त्यक्त्वा जिनेश्वरम् ।। ४४९ ॥ इति तनिश्वयं ज्ञात्वा, व्यन्सरोऽपि प्रमोदभाछ । प्रशशंसेति धन्यस्त्वं, यस्य धीस्ते व्रते दृढा ॥ ४५० ॥ इत्युक्त्वा पिरते तस्मिन् , धनवत्यपि सुस्थिता । % * *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy