SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ E -. - . -.... - सजाताचिन्तयचित्ते, नान्यत्सारं जिनाइते ॥ ४५१॥ मन्यमानः पुराणादे-मिथ्या मिध्यादृशां वचः । विशिष्य जिनधर्मे स, श्रेष्ठी दृढतरोऽभवत् ॥ ४५२ ॥ पालयित्वाऽथ सुश्राद्ध-धर्म शर्मनिबन्धनम् । स कृत्वाऽनशनं चान्ते, मृत्वाऽभूदच्युते सुरः ॥ ४५३ ॥ ततो नरभवं प्राप्य, चारित्रप्रतिपत्तिभृत् । ध्यानासिना कर्मवन, छित्त्वा मुक्तिमवाप्स्यति ॥ ४५४ ॥ इत्थं वैश्रमणस चारु चरितं श्रुत्वा श्रुतिप्रीणकं, मा रामायणभारतश्रुतिभवैाक्यैर्वि-| चाराक्षमैः । मालिन्यं नयतातिनिडर्स सहननं पालन, मेन मुर्भकता जिनागमविदां शर्मश्रियः सुस्थिराः ॥४५५॥ ।कुदर्शनवर्जनविषये वैश्रमणकथा। । इति रुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टारतंसश्रीसकृतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्यां सम्यक्त्वश्रद्धानखरूपनिरूपणो नाम प्रथमोऽधिकारः समाप्तः । आद्यं श्रद्धानाधिकारमुक्त्वा द्वितीयं लिङ्गद्वारमाह|परमागमसुस्सूसा, अणुराओ धम्मसाहणे परमो । जिणगुरुवेयावच्चे, नियमो सम्मत्तलिंगाइं ॥ १३॥ 5 व्याख्या-"परमागमत्ति,” परमो-यथावस्थितसकलपदार्थसार्थपरमार्थतया प्रधानो य आगमो द्वादशाङ्गीरूपः, । सिद्धान्तस्तस्य शुश्रूषा-श्रोतुमिच्छा, नहि श्रवणमन्तरेण ज्ञानादिगुणगणः कर्हिचिजायेत, किन्तु तच्छूवणादेव स्यात् ।।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy