SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ त्रितां भर्तुर्मूर्त्तिमेव न्यभालयत् ॥ ११२ ॥ इतश्च तौ तक्षसार्थवाहपुत्री सुहृत्तमौ । हरिवाहनराजस्य, संत्रस्तौ गजतः | पुरा ॥ ११३ ॥ कान्तारान्तर्भ्रमन्तौ श्राग, विन्ध्याचलनगोत्तमम् । प्राप्तौ मित्रवियोगार्त्ता - बद्राष्टां नरमेककम् ॥ ११४ ॥ वेणोः कुडङ्ग मध्यस्थमूर्द्धपादमधोमुखम् । धूमपं दधतं हस्तेऽक्षमा मन्त्रसाधकम् ॥ ११५ ॥ त्रिभिर्विशेषकं ॥ सोऽवि नुक्रमसञ्चारं, मत्वा द्राग् जतिपूर्त्तिमान् । निर्गत्य वंशजाली तस्तौ स्याह मधुर स्वरम् ॥११६ ॥ कुतो युवां च किं कार्य, ? येन प्राप्तौ महीधरे । किं गोत्रं नाम किं को हि, पिता ? ब्रूतां मदश्रतः ॥ ११७ ॥ तावूचतुः कुलाद्यैनौ, किं ते वीर ! प्रयोजनम् ? । आयातो देवतस्तेऽत्राऽऽरब्धसत्कृत्यपूर्त्तये ॥ ११८ ॥ सोऽपि सप्रश्रयं स्माह, साधुयोगो बभूव वाम् । सिध्यन्त्या ननु विद्याया मन्ये पुष्पोद्गमोऽभवत् ॥ ११९ ॥ मया त्रिलोकीविद्यायाः, पूर्वसेवा व्यधीयत । भवत्साहाय्यतोऽद्यैवोत्तर सेवा विधास्यते ॥ १२० ॥ इत्युक्त्वा सहसोद्युक्तौ तौ कृत्वोत्तरसाधक । साधकः साधयामास, विद्यां होमपुरस्सरम् ॥ १२१ ॥ सिद्धायां स हि विद्यायां तौ बभाषे मनखिनी । युवयोरुपकारस्य किं करोम्यधमर्णकः (म्) १ ॥ १२२ ॥ तयोरनिच्छतोः सोऽपि रूपस्य परिवर्त्तिनीम् । अदृश्यताञ्जनं सम्यरिपुसैन्ययिमोहिनीम् ॥ १२३ ॥ विमानकारिणीं चेति, दत्त्वा विद्याचतुष्टयम् । आत्मानं कृतकृत्यं च मेने प्रत्युपकारतः ॥ १२४ ॥ यु ग्मम् । तावापृच्छय स विद्याद्गत्वा गगनवलभम् । निर्जित्य वैरिणः प्राज्यं, राज्यं स्वं पर्यपालयत् ॥ १२५ ॥ भ्रमन्ती कौतुकात्पृथ्वीं, सखायौ तौ नरेशितुः । रञ्जयन्ती गुणैर्लोकान्, वेन्नातटमयापतुः ॥ १२६ ॥ तौ श्रुत्वा जनतो
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy