SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ . -645 व्योमतो मूर्धा, गङ्गाधारा मया धृता ॥ २६ ॥ ततः षण्मुखमानत्याऽऽगस्य चोजयिनी पुरीम् । भवद्भयो धूर्त-18 राजेभ्यः, क्षेमेण मिलितोऽधुना ॥ २७ ॥ इदं चेद्वित्थ सत्यं तन्मां मानयत हेतुभिः । अथालीकं तदाऽमीभ्यः, सर्वेभ्यो । दत्त भोजनम् ॥ २८ ॥ कण्डरीकस्ततोऽवादीत्वामससीकरोति कः? । जानानो हि पुराणं च, श्रीरामायणभारते। ॥ २९ ॥ यत् त्वयाऽवाद्यहं सेभः, कथं कुण्ड्याममान्तमाम् ? । तत्प्रत्ययाय विप्राणामत्राथें शृणु जल्पितम् ॥ ३० ॥ -विधातुर्वदनाद्विप्राः, क्षत्रिया बाहुयुग्मतः । ऊरुयुगलतो वैश्याः, पद्भ्यां शूद्राश्च निर्ययुः ॥ ३१ ॥ यद्येतावान्ममी लोको, ब्रह्मणो जठरान्तरे । कमण्डली भयांकि, न मातीमसमन्वितः? ॥३२॥ अन्यच यस्य धावन्ती, ब्रह्मविष्णू है। उपर्यधः। दिव्यवर्षसहस्रेणाध्याप्तौ पारं नहि क्वचित् ॥ ३३ ॥ महत्प्रमाणं तल्लिङ्गमुभायोनौ यथा ममौ । तथा त्वां । सगजं कुण्ड्यां, प्रविष्टं कोऽत्र दूपयेत् ? ॥ ३४ ॥ युग्मम् ॥ अन्यच कीचफशतोत्पत्तिर्या व्यासभाषिता। प्रसिद्धा भारते शास्त्रे, तामप्येतर्हि संशृणु ॥ ३५ ॥ विराटभूपतेरप्रमहिषी पुत्रकाम्यया । ऋर्षि गाङ्गलिनामानमारराधान्यदाऽऽश्रमे ॥३६॥ साधयित्वा चरुं सोऽपि, दत्वा तामिदमूचिवान् । -अन्तःकुडङ्ग भुक्तेऽस्मिन, सुतानां भावि ते शतम् ॥३७॥ ततो गत्वा कुडनान्तर्बुभुजे तमसौ चरुम् । तत्रस्थो गालिरपि, तप्यते स्म तपोऽधिकम् ॥ ३८ ॥ सरस्यप्सरसस्तन, सान्तीर्वासोवियर्जिताः । ता निरीक्ष्य ऋषिः मेरस्मरबाणैरविध्यत ॥३९॥ कामक्षोभादस्य शुक्रविन्दुर्यः कीचकेऽप-13 तत् । तस्मादायः कीचकोऽभून्महावीर्यवदुत्तमः ॥ ४० ॥ पश्यतोऽप्सरसस्तस्य, गलिताः शुक्रविन्दवः । नाल्यां ये है
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy