SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ " गंतूर्ण बुद्धानंदस्स वइयरं एयं । रायपुरिसेहि रण्णो पुरओ सर्वपि वाहरियं ॥ ७९ ॥ तम्मि खणे पुप्फाणं वुट्टी सिरिमलवाइणो उबरिं । सासणसुरीह मुक्का नहाओ इय जंपिरीह निवं ॥ ८० ॥ एस नरेसर ! बुद्धाणंदो : सिरिमल्लवाइभणिएसुं । भंगेसुं गुविलेसुं पडिओ जालम्मि मच्छु ॥ ८१ ॥ अगुणंतो नीहरिडं चिंतासंताविओ य लज्जाए । हिययं फुट्टित्तु मओ जलसित्तो चुण्णपुष ॥ ८२ ॥ जुयलं । इय वृत्तंतं सोउं रण्णा निवासिया तहा सुगया । महबोहे गंतूणं जह पुणरवि नागया तत्थ ॥ ८३ ॥ भत्तिभरणं रण्णा भरुपच्छे अइमहन्तमहिमाए । आयरियजि| पाणंदष्पमुही आणाविओ संघो ॥ ८४ ॥ सिरिमदादगुरुणा तो गयो ! गुरुभणियविद्वाणेणं पूइन्ता वाइओ सम्मं ॥ ८५ ॥ सिरिवद्धमाणसासणपभावगो इह जिणित्तु वाइगणं । जेउं च तियससूरिं, स मलवाई गओ सम्गं ॥ ८६ ॥ दित्तीए नयचकमकसरिसं चक्कि गोभासुरं, लद्वणं पडिवक्खलक्खदलणं जेणकयं भारहे । तस्सेवं सिरिमलबाइगुरुणो चारुच्चरितं बुहा !, नाऊणं जिणसासणुन्नइकए बाए कुणेहादरं ॥ ८७ ॥ वादिप्रभावक - विषये श्रीमल्लवादिकथा, तृतीयं वादिप्रभावकस्वरूपमुक्त्वा चतुर्थ नैमित्तिकस्वरूपं गाथोत्तरार्द्धनाह— नेमित्तिओ निमित्तं कजंमि पउंजए निउणं ॥ ३४ ॥ व्याख्या-' -'नेमित्तिओत्ति' दिव्यौत्पातिकान्तरिक्ष भौमा ङ्गखरलक्षणव्यञ्जन परिज्ञानरूपमष्टाङ्ग निमित्तमस्यास्तीति नैमित्तिकः, स च निमित्तमतीतानागतवर्त्तमानकालप्रकाशकं 'कार्ये' प्रवचन्नोन्नतिहेतौ प्रयुङ्के, अकार्ये तु निमित्तं प्रयु
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy