SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ भूतले ॥ ९५॥ सोऽपि प्रत्यब्रवीदेतां, पञ्चविंशो जिनोऽधुना । उत्पेदेऽतः स्वयं गत्वा, मुग्धे! किं त्वं न वन्दसे ? ॥ ९६ ॥ साऽप्यूचे भद्र ! नैवैतत् , कदापि हि परं भवेत् । कोऽप्येष कपटाटोपैर्मुग्धान् पञ्चयते नरान् ॥१७॥ मायामृगः स आचख्यो, यद्येवं शासनोन्नतिः । जायते तर्हि को भद्रे !, दोषपोषः प्रसर्पति ? ॥ ९८ ॥ साऽप्यूचे वं है प्रमुग्धोऽसि, कालीकेन प्रभावना ? । किन्त्वप्रभाजना लोकोपहासाकिल जायते ॥ ९९ ।। ततो गत्वाऽम्बडाने । स, तत्स्वरूपं न्ययीवदत् । तच्छुत्वा विस्मितः सोऽपि, मनस्पेवं व्यभावयत् ॥ १०॥ युक्तं समायां श्रीवीरस्ता खयं समभावयत् । सम्यक्त्वाढ्या मया माया-कारिणाऽपि न चालिता ॥ १.१॥ संहत्याथ प्रपञ्च तमम्बडः सहज द-14 धत् । रूपं नैषेधिकी जल्पश्चाविशत्सलसालयम् ॥ १०२ ॥ सहसोत्थाय सा माह, खागतं विद्यतेऽनघ! । वीरस्य || त्रिजगद्भर्तुः, परमोपासकस्य ते? ॥ १०३ ॥ मातेयातुल्यवात्सल्याच्छौचं कृत्वाऽथ तत्पदोः । चन्दयामास बन्दारं, तंभ चैत्यानि खवेश्मनः ॥ १०४ ॥ अम्बडोऽण्यातस्तस्याः, शाखताशाखताहताम् । विम्वान्यवन्दयद्भक्त्या, वन्दितानि | वयं मुदा ॥ १०५ ॥ उवाच च त्यमेवैका, पुण्यवत्यसि निश्चितम् । वात्ती यस्याः स्वयं वीरो, मदास्येनाद्य पृच्छति ॥ १०६ ॥ तदाकर्ण्य सकर्णा सा, प्रणम्य चरमं जिनम् । अस्तीत् प्रशस्तया वाचा, चञ्चन्द्रोमाञ्चकञ्चका ॥ १०७ ॥ तदाशयपरिज्ञान-कृते स पुनरूचिवान् । मयाऽत्रायातमात्रेण, वार्ताऽधावीति लोकतः ॥ १०८ ॥ यदत्र ब्रह्ममुख्याः श्रागवतेरुः सुराः पुरे । शुश्रूषयो जना जग्मुखत्पा भवती न किम् ? ॥ १०९ ॥ दुर्गन्धादिव तद्वाक्यात्सा नासां
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy