SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ खां, सुलसा व्यस्मरन्न हि ।। ८० ॥ तस्मै सा याचमानाय, भिक्षामक्षीणवैभवा । नादानिज प्रतिज्ञातं, सन्तो लुम्पन्ति - न कचित् ॥ ८१ ॥ ततो निःमृत्य तदेहात . पुरगोपरसन्निधौ । पूर्वस्यां विचकारासौ, चतुर्वऋविभूषितम् ॥ ८२ ॥ चतुर्भुजं ब्रह्मसूत्र-जटाजूटकमण्डितम् । अक्षमालाङ्कितं ब्रह्मरूपं सद्धंसवाहनम् ॥ ८३ ॥ युग्मम् । सावित्रीसहितः । पद्मासनासीनोऽरुणाङ्गरुक् । धर्म दिदेश लोकेभ्यः, साक्षाद्र व सोऽम्बडः ॥ ८ ॥ तन्नमस्साकृते लोकः, पौरः स-8 वोऽपि चागतः। विहाय सुलसामेकां, सम्यक्त्वे निश्चलाशयाम् ॥ ८५ ॥ दक्षिणस्यां द्वितीयेऽन्यम्बडो गरुडवाहनः । शङ्खचक्रगदाशार्ङ्गकरोऽस्थाद्विष्णुरूपभृत् ॥ ८६ ॥ अथाच्युतप्रघोषेण, विश्वविभ्रमकारिणा । सुलसा नागमत्तत्र, है मिथ्याक्सङ्गभीरुका ॥ ८७ ॥ अथाम्बडस्तृतीयाहे, पश्चिमस्यां मृगाङ्कयुक् । कृत्तिवासास्त्रिनयनः, शूलपाणिः कपा-15 लभृत् ॥ ८८ ॥ रुण्डमाली च खदाङ्गी, भस्मोद्धूलितविग्रहः । पार्वतीमण्डिताङ्ग-प्रथितः प्रमथान्वितः ॥ ८९ ॥ एवं स ईश्वरीभूयाख्यद्धर्म नागराग्रतः। अक्ष्णाऽपि बीक्षितः शुद्धश्राध्या सुलसया नहि ॥९० ॥ त्रिभिर्विः । चतुर्थे । दिवसेऽयासावुत्तरस्यां महाद्भुतम् । चक्रे समवसरणं, सतोरणचतुर्मुखम् ॥ ९१ ॥ जिनीभूय स्थितस्तत्र, जनैर्गत्वा स 2 वन्दितः। धर्मोपदेशदानेनान्वगृह्णात् सोऽपि नागरान् ॥ ९२ ॥ तत्रापि तामनायाता, सुलसामवबुध्य सः । प्रैषी-15 देकं नरं तस्याः, क्षोभार्थं सोऽपि तां जगौ ॥ ९३ ॥ सुलसे ! समवासार्षीदहस्त्वदतिवल्लभः । विज्ञे ! तत् तन्निनं। साय, किमर्थमलसायसे १ ॥९४ ॥ साप्युवाच महाभागः, नायं खामी जिनेश्वरः। विहाय श्रीमहावीरमपरोऽर्हन्नास्ति । CARS
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy