________________
*
**
परिचयकरणं तु संथवणं ॥ ३०॥ व्याख्या-तैर्मिथ्यादृष्टिभिरेकर संवासार परसालापादिजनितः परिचयस्तस्य करणं तु संस्तवनमिति । एकत्र-18 वासे हि तत्प्रक्रियाश्रवणावलोकनयोदृढसम्यक्त्वस्यापि दर्शनभेदः सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्य ?, अतस्तत्संवोऽपि सम्यक्त्वदूषणमिति गाथार्थः ॥ ३० ॥ भावार्थस्तु सुराष्ट्रवासिश्रावकदृष्टान्तादू ज्ञेयः ॥
स चायम् देशे श्रीमत्सुराष्ट्रायां, सईराष्ट्रविभूषणे । कोऽपि सुश्रावको जज्ञे, सम्यग्ज्ञानादितत्त्ववित् ॥ १॥ दुपापभिक्षे दुर्भिक्षे, प्रवृत्ते तत्र दैवतः। सोऽन्यदा बौद्धसार्थन, प्रतस्थेऽवन्तिमण्डलम् ॥ २॥ स शाक्यैरोच्यतान्ये-18 घुरस्माकमुपधिं यदि । मार्गे वहसि तत् तुभ्यं, दद्महे भोजनादिकम् ॥ ३॥ तद्वचः क्षुधितः सोऽङ्गीकृत्य तद्भा|ण्डभृत्पथि । ब्रजन्नश्मंश्च तद्भावभावितात्माऽभय अशम् ॥ ४ ॥ सौगते शासने प्रीति-मतीव दधतोऽस्य तु । मार्गे यातः समुत्पेदे, रोगोऽसाध्यतमस्तनौ ॥ ५॥ अक्षमः सह सार्थेन, गन्तुं पथि स तस्थिवान् । गैरिकारक्तवस्त्रे-18
गा-च्छाद्य तं सौगता गताः ॥ ६ ॥ सोऽपि दूषितसम्यक्त्वो, रोगतः पञ्चतां गतः । यक्षीभूयावधिज्ञानं, प्रायुक्ता- व्यक्तचेतनः ॥ ७ ॥ मया पूर्वभवे किं किं, कृतं सुकृतमद्भुतम् ? । येन प्राप्तेदृशी यक्षपदवी सम्पदोज्ज्वला ॥८॥ रक्तेन वाससाच्छन्नं, तदा स खकलेवरम् । मार्गे दृष्ट्वा बहिदृष्टिहृद्येवं पर्यभावयत् ॥९॥ अनुभावन भिक्षुणां, लब्धा देवश्रियो मया । तन्वेऽहमपि माहात्म्यमतोऽमीषां हि शासने ॥ १० ॥ वटवासी स यत्रामी, भिक्षवो
***
***