________________
रण्णा वृत्ते समीवगामसामी आगंतूण रायं नमिय विन्नवेद-देव ! देवदेवीगणजुओ तुम्ह सुओ अम्ह गामे समागओ जिणभचणे पूयं कुणमाणो समित्तो चिह तं मणिय राया तस्स सर्व्वगाहरणाणि दाऊण पडिहारं भणेह - आइससु सामन्ताइणो जहा समग्गसामग्गीए कुमरस्स संमुहं गम्मद । तओ सोहाrयं काऊण पभायसमए सपरियणो भूधणो तस्संमुहं गंतूण पिच्छइ सक्कमिव इंतं तणर्य विमाणट्ठियं सोऽवि उयरिऊण जणणिजणयाणं पयपडमं नमसइ, पिउणावि आनंदभरनिब्भरमालिंगिऊण कुमारो मंतिपुत्तजुत्तो करिवरसंघमारोषिऊण मंहसनपुरस्सरं धयलहरं नीओ, भुत्नुत्तरं पिउणा भीमो वृत्तंतं पुच्छिओ मंतिपुत्ताओ कहावेर, इत्थंतरे उज्जाणपालएण अ| रविंदमुणिंदागमणं विन्नत्तो राया, तबंदणत्थं पत्थिवोचि भीमाइपरियणपरिवुडो गओ नियउज्जाणे, तत्थ मुणिवरिंद चंदिय उचिट्ठाणे निविट्ठो, भगवयावि धम्मदेसणाए अणुग्गहिओ, तओ राया संसारुचिग्गमाणसो भीमं रज्जे ठविय महरिसिपासे दिक्खं गहिय सुहज्झाणाणेलण कम्मिंधणं दहिय संजायकेवलनाणो सिवं पत्तो, भीमनारदोवि चिरं जिणसासणं पभाविय जायवेरग्गो पुत्ते रजभारमारोविय गहियपवज्जो निट्ठवियअनुकम्मो सिवसिरीए आलिंगिओ । भीमस्स एवं चरियं सुणित्ता, पासंडिसंगं सययं चएह । विसुद्धसम्मत्तविभूसियंगा, जहा तुमे सिद्धिसिरिं वरेह ॥ १ ॥ मिध्यादृष्टिप्रशंसायां भीमकुमारकधा । चतुर्थ मिध्याप्रशंसारूपं दूषणमुक्त्वा पञ्चमं मिध्यादृष्टिपरिचयलक्षणं दोषं गाथाचतुर्थपादेनाह