SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ * * एवं परिज्ञायात्मसमवायिनी क्रियां वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायनासीत्यधिकशतसवमा शेयाः, जीवाऽजीवाश्रवबन्धसंघरनिर्जरापुण्यपापमोक्षरूपान्नय पदार्थान् | परिपाट्या विन्यस्य स्वपरभेदाभ्यां गुणयित्वा नित्यानित्याभ्यां च सगुण्य ततः कालेश्वरात्मनियतिखभावभेदैः । पञ्चभिर्गुणिता जाता अशीत्यधिकशतं भेदाः । अक्रियावादिनां स्वरूपमाह-न कस्यचित्प्रतिक्षणमनवस्थितस्य | पदार्थस्य क्रिया सम्भवति, उत्पत्त्यनन्तरं विनाशादिति वादिनः, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन | चतुरशीतिसंख्या द्रष्टव्याः, पुण्यापुण्यरहिततत्त्वसप्तकं खपरभेदाभ्यां गुणितं जाताश्चतुर्दश, तेच कालेश्वरात्मनियतिखभावयदृच्छाभेदैः षडिगुणिता जाताश्चतुरशीतिभेदाः अक्रियावादिनाम् । अज्ञानवादिनांखरूपमाह-ज्ञाने सत्यमिनिवेशसम्भवात् (वः) तस्मादज्ञानमेव मुमुक्षुणा मुक्तये अभ्युपगन्तव्यं, न ज्ञानमिति, तद्भेदानाह-जीवादिनवतत्त्वानि सत्त्वासत्त्वसदसत्त्वावाच्यत्वसदवाच्यत्वासदवाच्यत्वसदसदवाच्यत्वभेदसप्तकेन गुणितानि जातात्रिषष्टिः भेदाः, सती १ असती २ सदसती ३ अवक्तच्या ४ भावानामुत्पत्तिरितिचतुष्टययोगात्सप्तपष्टिर्भेदाः, एताः को वेत्ति ? एताभिाताभिः किं ? इत्यज्ञानता। वैनयिकानाह-विनयेन चरन्तीति वैनयिकाः, एते चानपधृतलिङ्गाचारर शास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, तद्भेदाःसुरनृपयतिज्ञातिस्थविराधममातृपितृरूपा अष्टौ भेदाः, ते च मनो-| बाकायदानभेदैश्चतुर्भिर्गुणिता द्वात्रिंशद्भेदा भवन्ति । एवरूपाः स्याद्वादमुद्रानलतत्वादेकैकनयमतावलम्बिनो मिथ्या *** *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy