SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ *5* यस्य प्रतापो युगपञ्चकार । चित्रं जगत्सु प्रसरन्नजलं, दाहं च शैसं बसतां सतां च ॥ १ ॥ तस्य च निरन्तरराजका-12 | येफरणेप्रवीणतया जनमान्यः समासीत्परमभृत्योऽरिसिंहसंज्ञः, तस्य शौर्यचर्यानिर्जितसिंहः सिंहनामा तनूभवोऽम-2 | वत्, सोऽन्यदाऽनवरतनरेश्वरसेवादुःखपरम्परां पितुरालोकयन्निति चिन्तयति स्म- धिग् मूर्धनलयतरलितखान्तैरात्मा राजसेवासमुद्रे विमुद्रे पातयित्वा ही महत्त्वं हार्यते । यदुक्तम्-"सेवा श्ववृत्रुिक्ता, न तैः सम्यगुदाहतम् । धानः कुर्वन्ति पुच्छेन, चाटु मां तु सेवकाः ॥१॥" धिग्जीवितं च धनलबलुब्धानां नृपसेवकानाम् । यतः-"हसति हसति खामिन्युबै रुदत्यतिरोदिति, कृतपरिकरं वेदोद्गारि प्रधावति धायति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति, |धनलवपरिक्रीतो जन्तुः प्रणत्यति नृत्यति ॥१॥ किञ्चसेव्यमानः कदाप्यन्यः फलेदीहितमङ्गिनाम् । अषकेशीव । राजा तु, न कदाचित्फलेग्रहिः ॥ १॥ तथापि कदाऽऽशया न तत्सेवां त्यजन्ति । यतः-आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया बत विमोहितमानसाना, कालः प्रयाति मरणावधि। रेव पुंसाम् ॥ २ ॥ इति विमृश्य पितुः खामिप्रायं ज्ञापयित्वा सिंहः सिंह इव राजसेवादरीतो निर्गत्य तत्रैव पुरे सुबन्धुनाम्रो धनिनो गृहारामे प्रविवेश । श्रेष्ठिनाऽपि ज्ञाततत्सयसत्त्वप्रकर्षहर्षितेन चित्रं सिंहोऽपि गोकुलरक्षायै प्रायुज्यत । तस्यापि गोपाललीलामविकलां कलयतः प्रावर्तिष्ट वर्षासमये धारासारैरमिवर्षितुं जलधरः । अत्रान्तरे गोमहिषीवृन्दै चारयित्वा स यावन्निजनगर प्रति प्रत्यावर्तितुमिच्छति स्म तावदन्तराले समुलसल्लोककल्लोलां वेगवत्तया * ****
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy