SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ तटपाटन लम्पटसलिला सलिलां निभालयामास । अन्याथिनृपाज्ञाया इवानुलङ्घनीयायास्तस्याः परकूलमुले गोकुलकलितः सोऽवात्सीत्, प्रातस्तामन्यायार्जितश्रियमिव मन्दायमाननीरपूरां निरीक्ष्यमाणस्तत्पाटिततटान्तरे मणिमय्याः श्री ऋषभदेवप्रतिमाया मुखकमलं स्वस्यागामिपुण्योदयाङ्कुरमित्र दृशा दृष्ट्वाऽऽत्मानं भवोदधेर्भगवन्तं वसुन्धरातलादुद्दधार। तं च सरिजलक्षालनेन स्वं च भगवद्दर्शनेन निष्पकमकरोत् । ततः स्वमत्यनुसारेणार्हन्तं स्तुत्वाऽभिनत्य च तृणमयकुटीर कान्तरनिर्मितवेदिकायामवस्थाप्य प्रत्यहं भक्तिभाक् पूजालपनादिकं व्यरचयत् । नगरादागच्छन् गच्छंश्चानुदिनं जिनपदवन्दनसावधानोऽन्यदैवमवादीत् स्वामिन्नहं न जाने शास्त्रादिपरमार्थ भवगुणांश्थ, परं त्वामनमस्कृत्य नाहं भोक्ष्ये, एवं तस्य स्वप्रतिज्ञां प्रतिपालयतः प्रादुरासीद्विरहिणीजनप्रलयकालः प्रावृट्कालः, तस्मिन्नवसरे स सिंहो यावचतुष्पदवृन्दमुपादाय गौचारं प्रत्यचालीत्तावत्साऽन्तराले कूलिनी कूलमूलपाटनप्रसरद्वारिपूरा दुर्जनराज्यस्थितिरिव दुरुत्तरा समभूत्, तदा सिंहोऽर्वाचीन एव तटे गाश्वारयित्वा सायं व्यावृत्य ता गृहं नीत्वा पीत्वा च पानीयं श्रीमन्नाभेयदेवनत्यभावादपूर्ण प्रतिज्ञो निजबन्धुप्रमुख गृहजनैरुपरुध्यमानोऽपि न भोजनं चकार एवं दिनत्रयमत्यवाहयत्, ततचतुर्थेऽह्नि कृशीभूते सरित्पूरे प्रोल्लसद्भावनो गत्वा जिनमनंसीदसीमानन्दाश्रुमिश्रगम्बुजः प्रमोदप्रोदञ्चदुःख रोमाञ्चकचुकः श्रीमयुगादिदेवस्य चरणमूले लगित्वा चेत्यवादीत्- 'स्वामिन्! - भवन्मुखाम्भोजदर्शनाभावतो ध्रुवम् । वासराणां त्रयी व्यर्था ममाभूदिक्षुपुष्पवत् ॥ १ ॥ मा भूत्स दिवसः
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy