SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ चाक्रन्दन्मारितो हा मदङ्गभूः ॥ ४०९ ॥ अनाथाया ममाऽऽधारो, भावीत्येष मनोरथः । हहा दुरात्मनाउनेन, भनो । दुरिव दन्तिना ॥ ४१० ॥ पश्यतागत्य भो लोका, ! वणिजा धनगर्विणा । मारितस्तनयः शुद्धः, ब्राह्मण्या मम || पाप्मना ॥ ४११ ॥ ताडयन्ती शिरो वक्ष, उदरं च पुनः पुनः । भमं भिक्षाफपालं मेऽनेनेति विललाप सा ॥४१२॥ विहस्तोऽथ समुत्थाय, श्रेष्ठी परिकरान्वितः । विलपन्तीं बभाणैनां, मा त्वं कोलाहलं कुरु ॥ ४१३ ॥ मुद्रिकां मे गृहाणेनामात्तवाला व्रज द्रुतम् । मुश्च शोकं च दत्ता ते, गुयेपाऽऽजीविका मया ॥४१४॥ उमिकां साऽप्युषादाय, शिशुं च निरगाद्हात् । श्रेष्ठयपि प्रगतापायो, दानमाहात्म्यतोऽजनि ॥ ४१५ ॥ खण्डाऽपि मुदिता खान्ते, तं त्यक्त्वा मृतमभकाम् मोसमाविम्मानिन, रगहननादः ॥ ४१६ ॥ विक्रीय तामथादाय, वस्तूनि विविधानि । सा । यथेच्छं भोजयामास, धूर्तान् श्राद्धे द्विजानिव ॥ ४१७ ॥ तैः सर्वैस्तोषसन्तुष्टमनस्कैः सेत्यवर्ण्यत। खण्डे !! तवैव जानीमो, जीवितं सुष्टु निश्चितम् ॥ ४१८ ॥ यत्त्वया धूर्त्तवर्गोऽयं, विजित्य प्रतिभोदयात् । क्षुधाः प्रीणितो बाढं, विपुलैः पानभोजनः ।। ४१९ ॥ सुशिक्षिता अपि बुधा-स्तन्न जानन्ति जल्पितुम् । अशिक्षिता अपि विचः, प्रवदन्ति यदङ्गनाः ।। ४२० ॥ उक्तञ्च-अधीस शास्त्राणि विमृश्य चार्थान् , न तानि वक्तुं पुरुषाः समर्थाः । यानि स्त्रियः प्रसभिधानकाले, वदन्ति लीलारचिताक्षराणि ॥ ४२१॥ चन्द्रेन्द्रवायुभास्वन्तो, धर्माग्निमुनयोऽपि वा । दूषिता निखिला लोके, स्मरापस्माररोगिणः ॥४२२॥ जीवांस्तस्थावर
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy