________________
व्याख्या-प्रावनिक एकः, धर्मकथिको द्वितीयः, यादी तृतीयः, नैमित्तिकश्चतुर्थः, तपसी पञ्चमः, विद्यावान् षष्ठः, सिद्धः सप्तमः, कविरष्टमश्चेत्यष्टौ ॥ ३२ ॥ प्रभावकस्वरूपं गाथापूर्वार्द्धनाह
कालोचियसुत्तधरो, पाक्यणी तित्थवाहगो सूरी। व्याख्या-'कालोचियत्ति' काले-सुपमदुष्पमादिके उचितं-योग्यं सूत्र-सिद्धान्तं श्रीपुण्डरीकश्रीगीतमादिवद्धरतीति कालोचितसूत्रधारः 'पावयणीत्ति' प्रवचन-द्वादशाङ्गं गणिपिटकं तदस्यास्तीति प्रवचनीयुगप्रधानागमः यस्मा
न्मुक्तिमार्गमिच्छुभिः प्रवचनोक्तपरिशीलने यतनीयं, यदागमः--"जम्हा न मुत्तिमग्गे, मुत्तूणं आगमं इह पमाणं । ED विजइ छउमत्थाणं, तम्हा तत्थेव जइयवं" ॥१॥ "तित्यत्ति' तीर्थ चतुर्विधः श्रीसङ्घस्तस्य वाहका-शुभे पथि E प्रवर्तकः “सूरिः” आचार्यः स्यादिति गाथापूर्वार्द्धार्थः ॥ आद्यं प्रायचनिकखरूपमुक्त्वा द्वितीयं धर्मकथिकखरूपं गाथोत्तरार्द्धनाह
पडिबोहियभव्वजणो धम्मकही कहणलद्धिल्लो ॥ ३३ ॥ व्याख्या-'पडियोहिय'त्ति प्रतिबोधिताः-मिथ्यात्वनिद्रामुद्रिताः सम्यगज्ञानभानुप्रकाशेनोजागरिता भन्याः-से-12 मत्स्यन्तो जना-लोका येन स प्रतियोधितभव्यजनः । ननु यदि भव्या मुक्तिगामिनस्तत्किं समसमयं शिवं न बजेयुः१,15