SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ तैश्व यज्ञं चिकीर्षुभिः ॥ ६४ ॥ नीयमानः स होमार्थ, भीतो बेबेखरच्छलात् । व्यर्थं भवद्वयं जातमितिव्यक्तमचीकथत् ॥ ६५ ॥ पथ्येकोऽतिशयज्ञानी, मरणार्त्तस्य तस्य सः । तत्पुत्राणां च बोधार्थमुचचारेति भारतीम् ॥ ६६ ॥ आरोपिताः स्वयं वृक्षाः, खानिता खातिका स्वयम् । सरोऽकारि स्वयं चाज !, किमु बूत्कुरुषेऽधुना ? ॥ ६७ ॥ सद्वचः श्रवणाज्जातजातिस्मृतिरसावजः । तं सर्व स्वकृतानर्थ, जानन् मौनमशिश्रियत् ॥ ६८ ॥ तन्मौनहेतोराश्चर्य, पृच्छतां ततनुमुवाम् । स जगौ जगदानन्दी, वृत्तान्तं सर्वमादितः ॥ ६९ ॥ तादृयज्ञादिकृत्येषु प्रसक्तस्पेनी गतिः । कथं स्यादिति ते प्रोचुः १, कमपि प्रत्ययं वद ॥ ७० ॥ मुनिः स्माह गृहस्यान्तर्दर्शयिष्वससौ निधिम् । नीतस्तैस्तत्र पादानसंज्ञयाऽदीश तम् ॥ ७१ ॥ इतिप्रत्ययभाजस्ते, तत्सुताः श्रावकव्रतम् । भेजुः छागोऽप्यनशनान् मृत्वाऽगात्रिदशालयम् ॥ ७२ ॥ श्रितस्त्वां शरणं तस्मात्रसकायाभिधोऽस्म्यहम् । त्वमेवाशरणं जातो, लुण्टन्नाभरणानि मे ॥ ७३ ॥ अपूर्व तव पाण्डित्यमरे ! डिम्भेत्युदीरयन् । जच्छिद्य तदलङ्कारान् सूरिचिक्षेप पात्रके ॥ ७४ ॥ पुरो व्रजन्नअिताक्षी, कङ्कणादिविभूषणाम् । साध्वीमेकां समालोक्य दुष्टधीरवदत्स ताम् ||| ७५ ॥ दधाना कुण्डले हार, कटक मुद्रिकास्तथा । पचाइज मे दूरं, शासनोडाहकारिके ! ॥ ७६ ॥ तयाऽप्यूचे स आचार्यः, श्रमणोऽसि गणी गुणी । ज्येष्ठार्य ! प्रोच्यतां मेऽघ, किमेतद्भाजनेऽस्ति ते ! ॥ ७७ ॥ अपि सर्वपमात्राणि, परच्छिद्राणि पश्यसि । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥ ७८ ॥ मर्मण्येवं तथा
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy