SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ *84 तामारा क्रमात्सर्पः, प्रासवांसत्तरोः शिखाम् । तत्र नीडस्थितान् पक्षिपोतान् भक्षितवानयम् ॥५०॥ पक्षि-1 णोऽन्ये स्फुरत्पक्षा, उडीयागुस्तरून् परान् । उद्दिश्य तं तरं चोचुरेवं शोकभयातुराः ॥५१॥ स्थितममिंस्वरौ । कालमेताच समासुखम् । मलोत्पनहारगोगाजातं अरणतो भयम् ॥ ५२ ॥ तद्वनस्पतिकायस्थ, संवृत्तं मेऽपि पक्षि-18 यत् । इत्याख्यातोऽपि तस्याऽऽदात्पूर्ववद्भषणानि सः ॥५३॥ ततः सूरिः पुरो गच्छन्नन्यं नालं न्यमालयत् । तद्भूषण-* जिघृक्षु तं, सोऽप्यूचे शृणु मे वचः ॥५४ ॥ भगवन् ! भरतेऽत्रास्ति, श्रीवसन्तपुरं पुरम् । जितशत्रुर्जितशत्रुभूपालस्तदपालयत् ॥ ५५ ॥ अन्यदा परचक्रेण, वेष्टितेऽस्य पुरेऽभिसः । वैरिमारणतो भीतान् , विशतोऽन्सर्जनगमान् है ॥ ५६ ॥ पौरैर्निष्काश्यमानांस्तांश्युप्तिमीसा पुरावहिः । उदासीनैर्जनैः कैश्चिद्विलोक्येति प्रजल्पितम् ॥ ५७ ॥ युग्मम् । मध्यस्थिता जनाः क्षुब्धा, बहिस्तात् प्रेरयन्ति वः । दिशं भजत मातङ्गा ! जातं शरणतो भयम् ॥ ५८ ॥ यहा क्वापि पुरे राजा, दिवा दृष्टं पुरोधसा । रात्रौ स्वयं च मुष्णातीतिज्ञात्या जनता जगौ ॥ ५९ ॥ चौरः खमं नृपो है यत्र, पुरोधा भण्डिकः पुनः । तत्पौराः ! काननं यात, जातं शरणतो भयम् ॥ ६ ॥ अथवाऽऽसीत्पुरे कापि, यज्ञ-10 कर्ता त्रिविक्रमः । स सरोऽचीकरचारुनीरं पालिनुशालितम् ॥ ६१ ॥ पालिप्ररूढवृक्षान्तःकुण्डेषु नरकेष्विव । अमित्रयं जुहावायं, परमाधार्मिकायितः ॥ ६२ ॥ छेदं छेदं खहस्तेन, जुह्वन् स नृपशुः पशून् । खं पातकैनमो रोमधूमैश्चाविलमातनोत् ॥ ६३ ॥ स पापीयान् द्विजस्त्वार्तध्यानान् मृत्वा छगोऽजनि । रेमे च खसुतैः साक। -- --
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy