________________
विद्धो, मौनी स प्राचलत्पुरः । तत्रैकं दृष्टवान् भूपमभ्यायान्तं बलान्वितम् ॥.७९ ॥ नत्वा तेन महीन, भक्तार्थे । स न्यमन्यत । भूषणान्येष मा पश्यत्विति मेने न तद्वचः ॥ ८० ॥ तत आकृष्टवान् पात्रं, धरित्रीत्रहा हठात् ।। |अतयच तं सूरिं, धूभङ्गकुटिलाननः ॥ ८१ ॥ हहा त्वया हताः किं ते, सर्वेऽपि मम दारकाः । अलङ्कारा निरी
क्ष्यन्ते, तेषां यद्भाजने तव ॥ ८२ ॥ विलक्षवदनं राज्ञो, भीतभीतं स्वकर्मणा । सूरिमूचे क्षुल्लकस्य, रूपं कृत्वा सुरोऽथ , 15 सः ॥ ८३ ॥ मा भैरिदं दारकादि, त्वद्वोधाय मया कृतम् । गणधार्यपि चारित्रत्यागी जातः कथं पद १ ॥८॥
सोऽप्यूचे प्रीतिमान् भक्तः, कृतसन्धोऽपि नागतः । यत्त्वं तेन मम भ्रान्तिः, सअज्ञे सायमे विधौ ॥ ८५॥ तद्धर्मशङ्कापोहाय, ततः स क्षुल्लकामरः । दर्शयित्वा निजं रूपं, सूरिमेवमवोचत ॥ ८६ ॥ अभङ्गुरमहाभोगनिरताः । सततं सुराः । नैवायान्ति बिना हेतुं, सुदुर्गन्धाविलामिलाम् ॥ ८७ । पण्मासी प्रेक्षमाणेन, प्रेक्षणं निर्मितं मया । विविदे न त्वया तृष्णाक्षुदादि रसिकात्मना ॥ ८८ ॥ दिन्योऽयं विषयग्रामः, सङ्गीतादिः सुदुस्त्यजः ।। विहाय त्रिदशैरत्र, कथमागम्यते ? विभो ! ॥ ८९ ॥ तस्मात्त्वयाऽऽहते मार्गे, शङ्कापकानुलेपनात् । सम्यग्दर्शनमालिन्यं, न विधेयं कदापि हि ॥९० ॥ यद्यजिनेश्वरैः प्रोक्तं, तत्तथैवेति चेतसि । धार्यमाचार्य ! निर्वाणरमा | त्वां वृणुते यथा ॥ ९१ ॥ इत्थं प्रबोध्य स्वगुरुं प्रमादिनं, स त्रैदशं धाम जगाम निर्जरः। गच्छं समाश्रित्य स भूरिपुङ्गवोऽप्याराध्य दीक्षां कृतकृत्यभागभूत् ॥ ९२ ॥ इत्यार्याषाढभूतेः श्रमणगणपतवार चित्रं चरित्रं, पुष्यत्पी