SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ICENSEASES । व्यमिति विवादे जाते कान्तो रुष्ट्वाऽत्रैव कदलीगृहे पराशुखीमय तस्थौ, आसन्ध्यं यामद्वयं वाक्त् प्रसादयन्त्या अपि न प्रसीदति स्म प्रियतमः, तद्वियोगेन मम हृदयं ज्वलतीव सहस्रधा भवतीय, ततो मानय मानधनं मे वल्लभ-11 मिति, तत्करुणवचनातिहृदयः सागरेन्दुः किन्नरमुपसर्प्य मधुरालारपद्दतामोत्कर्षमकार्षीत् ? अथ सहासं स किनरस्त व्याजहार-गोस्त्वं मां प्रियावियोगदुःखिनं मानयसि, न जानासि मृगाङ्कलेखाया विरहवैधुर्य, या वराकी भक्ता रक्ता चैकविंशतिवर्षाणि भत्रता परितत्यजे, हा सा कथं भविष्यतीति जल्पित्वा निजप्रियामुत्सङ्गसङ्गिनी विधाय किंनरस्तस्य पश्यत एव नभस्युदडीयत, अथ किनर्याः किंकरी प्रकटीभूय तमालपति स्म-मम स्वामिनी मन्मुखेन त्वामाह स्प-तवोपकारस्य प्रत्युप्रकारं कर्तुं यद्यप्यक्षमा तथापि मूलिकामेका पादलेपेनाकाशगामिनीमपरांच तिलकेन रूपपरावर्तकरीमादाय मामनृणीकुरुष्वेति दत्त्वा सा तिरोदधे । सागरोऽपि खसैन्यमध्यमध्यास्य किंनरमि-15 थुनप्रेम्णोऽनुस्मरनिति चिन्तयामास,-दृष्टेऽपि भूरिदोषे ये जलरेखासमानकोपभृतः । धन्यास्त एवं लोके न पुनर्ममत्सन्निभाः क्रूराः ॥१॥ शतकोटिकठिनमनसाऽनवलोकितदूषणाऽपि यन्मयका । त्यक्ता दयिता तन्मे धुरि रेखाऽधम जनेष्वजनि ॥२॥ एवमभिप्रायं खमित्राय धनमित्राय निवेदयामास, सोपि सागरं ब्याजहार-साधु साधु त्वयाऽयं विमशश्चक्रे एतावन्तमनेहसमेषा निर्दूपणाऽपि यद्भवता । त्यक्ता नाङ्गत्याग, चक्रे पुण्योदयः स तव ॥१॥ अद्य तु भवता मुक्ता, यावन्न करोति जीवितान्तं सा । तावदिमामाश्वासय, शुष्यहलीमिव पयोदः ॥ २॥ एवं तौ पर्यालोच्य किं
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy