SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ * सेयते कर्हि चित् ? ॥ १ ॥ इतश्च तत्रैव धनपालश्रेष्टिसुता कृतपरिजनानन्दा सुनन्दा पितरावित्यषादीत्-मां दीयतां 5 धनगिरये येन तं वशवर्त्तिनमातन्वे, तदा सा धनगिरिणाप्रोक्ता-भद्रे ! मा मचोऽन्यथा विद्धि, यत्र च ते भ्राताऽऽर्थसमितः प्राग्राजीत् तत्राहमपि दीक्षा कक्षीकरिष्ये न संशयः । ततस्सन्निशम्य तद्रागाग्रहात्तमेय सोपायंस्त, विवाहानन्तरमेव तामयादीत् धनगिरिः-प्रिये ! संप्रत्यहं प्रतिज्ञातं ब्रतमादाय खं वचःसफलयामि, सापि तद्वचः श्रुत्वा विषादेनाश्रुमिश्रलोचना तमवोचत्-नाथ ! मामनाथामेकाकिनी विहाय कथं प्रयातासि ?, ततो मम सहायं सुतमुत्पाद्य यदभिरुषितं गत् कुर्याः, अरूयं नोपर्योदयाज दुय्यत इत्यवगत्य स तया समं भोगान् भुजानः सु-4 तलाभोन्मुखो दिनान्यतिचक्राम, अन्यदा सुनन्दायाः कुक्षिशुक्तौ सुखप्तसूचितः श्रीमदष्टापदमहातीर्थयात्रायातश्रीगौतमस्वामिप्रबोधिततिर्यग्जम्भकामरो दिव्यं वपुरपहाय मुक्ताफलमिवाचातारीत् , ततः प्रशस्तसुतलाममङ्गलं विज्ञाय धनगिरिः सुनन्दामेवमुवाच-प्रिये ! सलक्षणो विचक्षणः कृतनयना नन्दनो भवत्या भावी, तदवलोकनेन ममापि मोहमहोदधिमज्जनं भविष्यति, यतः-अहह गृही क नु कुशली, बवा संसारसागरे क्षिप्तः । यदि बत लभते पोतं, तेनापि निमजति नितान्तम् ॥ १ ॥ अतस्तनुजन्मनः प्रागेव प्रबजिष्यामीति प्रोच्य कथंचन तां मुस्कलाप्य महामहेन श्रीसिंहगिरिगुरुचरणमूले धनगिरिः प्रवद्राज । सुनन्दापि पूर्णेषु मासेषु प्राचीव प्रद्योतनं सुतमसूत, तत्र सूतिकासदने मदनभामिनीसमानलावण्याः कामिन्योऽन्योऽन्यं मिलित्वैत्रमालयन्-'यद्यस्य शिशोः पिता न प्रात्रजि * *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy