________________
अपभाषण, उसानं परतु सम्म || २ || तओ अजपभिरं मए जीवा अन्तणो जीga रक्खेयबत्ति भणिव तिरोहूया कालिया । अह पणामपरं मंतिसुयमालिंगिय भीमो पुच्छह-मित्त ! कहं तुममेयल्स दुट्ठचिट्ठियं मुणंतोवि वसे पडिओ ?, सोवि साहइ - सामि ! मुणेसु, अजेव रयणीए पढमे जामे तुम्ह बासभवणं सुन्नं पलोइय पिया पाहरिए बाहरह-रे तुम्ह सामी अज्य केण हेउणा इत्थ न पलोइजइ ?, तेवि ससंभ्रमं भणति - जहा केणावि अम्हे जागंताबि मुसिया, तओ सधेवि पलोइउं लग्गा, न कत्थवि तुम्हे पत्ता, तो गंतूण पिउणो पुरओ निवेदयं देव ! केणवि कुमारो अवहरिओ परं न नजः । तओ राया सवतेउरसहिओवाउलीहूओ पलविडं लग्गो, पुरजणो य, तम्मि समए पत्तस्स गतं संकमिय कुलदेवयाए संलत्तं - महाराय ! मा अधिरं कुणेसु, तुह नंदणो पावेण जोहणा उत्तरसाहगमिसेण तस्स सीसं गहिउकामेणावहरिओ, पुण्णष्पभावेण तओ नीओ कमलक्खाजक्खिणीए नियम - वणे, थोत्रदिणेहिं चैव महाविभूइए आगंतूण तुम्ह नयणे आनंदिहित्ति जंपिय गया सहाणं देवी । अहं पुण तषयणसंवायणनिमित्तं उवस्सुई गहिउं सगिहाओ निग्गओ, तओ केणवि पुरिसेण वज्जरियं तुह कज्जसिद्धी झत्ति होउत्ति, पत्थर वस्सुवयणसवणरंजिओ जान चलिओ सगिहाभिमुहं, तांत्र नहंगएण एएण जोइणा उप्पाडिऊण इहाणीओ, पुण्णवसेण उण तुम्हाण मिलिओ, अओ एस कवाली परमोवयारी मज्झ ता एयं धम्मोपसदाणेण उबगरेसु । तओ जोईवि जोडियकरसंपुडो भणइ - कुमार ! जो कालीए जीवदया परिपालणरम्मो धम्भो अंगीकओ,