________________
सुचिय मएवि पडिवन्नो, अओ बरं तप्परूपगो जिणो देवो मे सरणं, परमोवयारकारी भीमकुमारो चेव सामी होउ, एवं ते जाव परुप्परं संलवंति ताव सूरे उइए घोरकरो करी जवक्खो नाम तत्थागंतूण सुंडादंडेण समित्तं कुमारं उप्पा-2 डिऊण नियखंधे आरोविय कालीभवणाओ नहयले उप्पइऊण एगस्स सुन्ननयरस्स दुवारे मुत्तूण सयं कहिंपि गओ। तओ भीमो मित्तं तत्थेव मुत्तूण सयं सुन्नपुरमझे वच्चंतो मा मं मारेहति विरसं रसंतं अइसुरूवं एग पुरिसं । वयणकुहरे धरतं नरसिंहरूवं जीवं पिक्विय समुप्पन्नकोउगो कारुण्णरसपूरियंगो तं पइ जंपइ-मुंचसु एयं नरव
रायं, न जुजा भवारिसाण सुपरिसाणमेवमकिच्चं काउं, तओ सो मणागमुम्मीलियविलोयणो कुमारं दद्ण विहै गयकोहुध त नरं मुहाओ गहिऊण चलणहिट्ठओ ठवित्तुं जंपिउं लग्गो-भो भह ! मए सत्तदिणच्छुहिएण एवं भक्खं है,
लद्धं, कहं चएमि १, कुमारोवि वागरेइ-भाविभद्द ! कयविक्कियकाओ देवुष तुमं लक्विजसि, देवा य ओयाहारिणो । हति न कवलाहारिणो, जओ भणियं-"ओयाहारा मणभक्खिणो य सधेवि सुरगणा चेव । सेसा हवंति जीवा, लोमाहारा मुणेयवा ॥ १॥" ता एयरस घरायस्स मरणभयविहुरियस्स सचदाणप्पहाणं देसु अभयदाणं, जओजो जलहिबिंदुमाणं, जाणइ गयणमि रिक्खपरिमाणं । सो अभयदाणपुण्णं वण्णेउं सक्कए नन्नो ॥ १॥ जीववह-11 पावेण य दुग्गदुग्गइदुक्खाई बहुसो अणुवइ जीवो । भणियं च-"पाणिवहो दुक्खफलो, दुक्खणुबंधी भयावहो । |घोरो । नरयाइतिक्खदुक्खाण कारणं एस खलु पढमो ॥१॥ अइतत्ततउयरसमसकुहियवेयरणीपाणि जीवा ।
% ANAYAK