SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ विरसं रसमाणा पाणिधायफलओ पवर्जति ॥२॥ करवत्तदारणं सत्थ-घायणं कुंभिपाडणं नरए । असिवत्तछेयणं मूल-13 यणं जीवधायाओ ॥ ३ ॥ खरकाससाससोसाइ-सोसिया माणुसावि दीसंति । अप्पाउया उ विच्छोहियाउ ते । जीववहफलओ ॥४॥ जारिसया नियदेहे, पीडा हणओ व भारओ वावि । तारिसयावि परस्स य, सत्तवहो तो न कायधो ॥ ५॥ तओ सोऽवि करुणारसपूरियंगो भीमं पड़ जंपइ-सञ्चं चेव तुम्हाण वयणं, परमहमणेण दुरप्पेण पुरा अश्वत्थं कयस्थिओ, तेण वारसहस्संपि चन्त्रिाणिमिणा रोमो पद हिगयायो न उसरइ, अओ बहुकयत्थणापुर्व वावाइस्सामि, तो भीमेणुत्तं-- अणुययारीवि उवयारसारं मुणंतेण भवया एस मुत्तधो, जओ-उपकारिणि बीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः १ । अहिते सहसापराधलब्धे, सदयं यस्य मनः सतां स धुर्यः ॥१॥ इय अणुसासिओवि तं पुरिसं मारणत्थं पुहिए ठाविय भीमकुमारस्सवि गिलणत्थं कूवविवराणुगारं मुहं पसारिय जाव धावेइ, ताव कुमरेण चरणे गहिय सिरउवरि चकंव भामिजतो सुहुमसरीरो होऊ नीसरिय अहिस्सो होऊण तप्पोरिसरंजिओ तत्थेव चिट्ठइ, तओ पत्तजीविएण तेण नरेण सह तदिन्नवाहू निवसुओ नयरस्स घरसिरि पिच्छंतो कोऊगेण रायभवणं पविसेइ । तत्थ स सत्तभूमियपासायसिहरे पत्तो समाणो निवनंदणो सायरं सागयभगिरीहिं पंचालियाहि दिन्नासणे पुरिससहिओ जाव उययिसइ, ताय नहंगणाओ पहाणभोयणाइसामग्निं पुरओ उन्नं पासइ, तत्तो पंचालियाहिं पहाणत्यं विनत्तो कुमरो वागरेइ-मम मित्तं पुरदुवारदेसे चिट्टइ, तेण विणा किंपि
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy