________________
करणिजं न करेमि, तओ ताहिं तक्खणा चेव सोऽवि समाणीओ, पहाविओ मित्तेण समं कुमारो, से मेहुराहारेण -
भोइओ य, भीमोवि जायकोउहल्लो दुगुल्लपडिछन्ने पलंके जाव चिट्ठा ताव कयंजली पुरो ठाउं एगो सुरो विनवेइ-18 है। कुमर? तुम्ह परक्कयेणाई रंजिलो ता बरतु बरं, तो भोपि तं वागरेइ-जह तुमं तुट्ठोऽसि, ता कहेसु को तुम,
को अवयारो ? किंनिमित्तं पुरं सुन्नं संजायं ?, तओ सुरो भणइ-कुमर ! सुणसु एवं सरूवं, तहाहि-कणयपुरं नाम एयं नयरं, तत्थ कणयरहो राया एस जो तए मारिजंतो रक्खिओ, तस्साहं चंडो नाम पुरोहिओ पगईए कडुय-18) भासी अकारणरोसणो, तेण मझोपरि सबोऽवि पुरजणो वेरमुबहइ, न य कोवि मित्तत्तणं पडिववइ, एस रायावि, कण्णदुबलो अवियारियकजकारी य, अन्नया केणावि मज्झ वेरिणा एस एवं युत्तो जं-तुम्ह पुरोहिओ डंपीए समं]] पलितो, सोऽपि तचयणसवणाणंतरमेव जुत्ताजुत्तमवियारिय दिवसुद्धिं मग्गंतोवि सहसा सणेण वेढिय तिल्लेण| छंटाविय कडुयमारडतो पज्जालिओ, तओ कयनियाणो मारि सबगिलनामओ रक्खसो जाओ, तओ मए सुमरियपुबवेरेण सयलंपि पुरलोयं तिरोहिय रुहवं नरसिंहरूवं विउधिय जाव एस विडंबिउभारद्धो ताव तए करुणा। रसरंजिएण नियपोरिसमुक्करिसं पयासंतेण मोइओ, तओ तुम्ह गुणविम्एिण मए अहिस्सेण दिघसतीए परमभ
तीए मज्जणभोयणाइ उक्यारो एस कओ, पयडिओय नयरलोओ, ता पसिय समंतओ दिट्ठिपयागेण पुरं कयत्थी-1 करेसु, तओ कुमरस्सवि सञ्चओ पुरं पलोयंतस्स गयणाओ उवयरंतो नयरगोउरदुवारे चारणसमणो सुरविरयइय