________________
कणयपंकयासीणो दिद्विगोयरं गओ । तन्नमसणथं भीमो मित्तसम्बगिलकणयरहनायरजणसमेओ गओ, मुणिवरं नमिऊण उचियट्ठाणे उयविसिय इय धम्मदेसणं सुणेइ-क्रोधः सन्तापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषकजनकः, क्रोधश्चायं सुगतिहन्ता ॥ १ ॥ तओ भो भवा ! जब सिवपुरगमणं बंछह ता सबहा अणत्थमूलं कोई चएह, उघसमरम्मे जिणधम्मे पयत्तह, इय सुणिय सवगिलो मुणिं नमिय भणइ-भयवं! अज्जप्पभिइ कणयरहनरिदेण सह मए चत्तो कोहो, एसोवि भीमकुमारो मए गुरुबाराहणीओ, जेणेरिसाओ अकजाओ नियत्तिओम्हि 18 एयंमि समए तत्थ गलगजिं कुणतो एगो गयवरो आगओ, तं रुहरसपिव सक्खा पिक्खिय सहा महाखोभमुषगया, तो भीमो तं बप्पुकारिय धीरवेइ, सोऽवि हत्थी हत्थं संकोइय पयाहिणातिगेण सपरिवारमणगाररायं । पणमेइ, तओ तबुत्तंतं मुणी बागरेइ, एस महाजक्खो हत्थिरूवधरो कालियाभवणाओ भीमं नियपडिपुत्तयकणयरह-६ रखणत्यमाणीय संपइ नियनयरनयणकए उच्छाहेइ । इय मुणिवयणमायन्निऊण करिरूवं परिहरिय भासुरसुंदीच-18 लिरकुंडलाहरणो स जक्खो जाओ, तओ भणइ-भयवं! एवमेव जहा तुम्हेहिं वुत्तं, परं विन्नवणिज्जमिमं सुणेह-जं.
अहं पुषभवे सम्पत्तसम्मत्तोवि कुलिंगिसंसग्गाओ दूसियदसणो हृद्धि अप्पड्डिययंतरेसु जक्खो जाओ, तम्हा पसिय, श्रीमइ सुविसुद्धं सिद्धिसिरिवसियरणं सम्मदसणमारोवेसु । तओ कणगरहरक्खसाइहिपि विनत्तं-भयवं ! अम्हाणपि
एयस्सेय संमत्तपडिवत्ती होउ, तओ गुरुपायमूले सधे सम्मत्तं पडिवज्जंति । भीमोवि कुलिंगिसंथवाइयारं सम्म