________________
%
भाषितौ ॥ १४१ ॥ कस्माद्देशान्तरादत्र, भवन्ती समुपागतो ? । जानीता ज्ञानविज्ञानादिकं किञ्चन चाडतम् । ॥ १४२ ॥ तावपि प्रोचतुर्दैव!, रविमर्द्धपथेऽम्बरे । स्तनीयः कुर्वहे दासं, वासवं शम्भुमघ्यहो ॥ १४३ ॥ वश्याकर्षणविद्वेषमोहनोचाटनादिकम् । अन्यदप्यखिलं यद्यद्विद्व एष तकत्तकत् ॥ १४४ ॥ राजा तौ माह हे प्राज्ञी, कचकवामिनीस्त्रियम् । युवा विधा में सम्यनाजन्म शवर्तिनीम् ॥ १४५ ॥ उक्तः स ताभ्यां भूपाल-चिन्ता कार्या नहि त्वया । प्रवर्तिघ्यावहे क्षिप्रमावामस्मिन् प्रयोजने ॥ १४६ ॥ तूर्ण चूर्ण गृहाणैतदनेन तिलकं कुरु । यथोररीकरोत्येपा, भवन्तं तत्प्रभावतः ॥ १४७ ॥ सोत्सुकस्तिलकं कृत्वा, तेन चूर्णेन भूधनः । यशवनालेखायाः, सविघेऽधमसत्तमः ॥ १४८ ॥ एताभ्यां कृतसङ्केता, सा शाभ्यां विशारदा । राजानमभियानादि-फर्शव्यैरभ्यनन्दयत् ६
॥ १४९ ॥ कृतकृत्यमिवात्मानं, मन्वानं सा जगौ नृपम् । अष्टापदगिरी देवान्नत्वा भोक्ष्ये न चान्यथा ॥ १५ ॥ । तच्छुत्वाऽऽनन्दखेदाभ्यां, पूर्णो भूपो व्यचिन्तयत् । चूर्णयोगादसौ वश्याप्यदोऽवादीत्सुदुष्करम् ॥ १५१ ॥ स स-11
चिन्तः समाकार्य, कार्य तत्पुरतोऽवदत् । ताभ्यामूचे च मा खेदं, कुर्वावां ते हितोबतौ ॥ १५२ ॥ अध वो वा शायदा वक्ता, भवानष्टापदाचलम् । नेप्यायस्तां तदोचेऽसावद्यैवैषाऽऽशु नीयताम् ॥ १५३ ॥ कामान्धितेन तेनेति,18 हैं। प्रार्थितौ पार्थिवेन तौ। विमानं चक्रतुः क्षिप्रं, किडीणीध्वजराजितम् ॥ १५४ ।। ऊचतुस्तं समारस, विमानं प्रि
पया समम् । गत्वा चाष्टापदे खैरमारामेषु रमख ताम् ॥ १५५ ॥ राजा सादरमाह स्म, प्रसवारुह मामिनि ! 1 वि--