________________
करयालेन छगलानामिव गलकन्दलान्यच्छिनत्, ततः स पापी शङ्खशीर्षच्छेदायोद्यच्छति तदा यक्षेणाऽध्यक्षीमूयाभिदधे, आः पापतापसापसददाम्भिफशिरःशेखर | द्रोह विनैनं व्यापादयन्न भविष्यसि, ततस्तस्मिन् कुपितं यक्षं सन्तोषयितुं गते शङ्खश्छगलमन्यत्र नीत्वाऽमुचद् अचिन्तयच्च-हा मन्मित्रैरनात्मज्ञैः कथमात्मा निर्गमितः १, वञ्चनाचश्व एव पाखण्डिनः, निर्दयेषु सलेषु सनं कुर्भाशानामावश्यमेव पासः, ममापि मित्रघातावलोकिनः कृतं जीवितव्येन, कथं च खजनानामाननं दर्शयामि, तस्मान्मया तत्र गन्तव्यं यत्र स्वज्ञातीयः कोऽपिन स्वादिति विमृश्य स यसत्सु देशेष्वाययौ । अथ पथि गच्छन्नेकदा शङ्खः सख्यमुपागतेन सुबुद्धिनाम्ना श्रावकेण दुःखकारणं पृष्टः, तत्पुरः सर्व खरूपमचीकथत् । तेनापि ज्ञाततत्त्येन सोऽभिनन्दितः, धन्योऽसि येन त्वया छागान् रक्षता खात्मा धर्मश्च में परिपालितो । उक्तं च–अर्थकामार्थिभिप्रस्तो, धर्मस्तजनकोऽपि यैः। मत्सरादिव तो तेषां, मूलच्छेदं वितेनतुः । ॥१॥ तस्माद् दृष्टफलो धर्मस्तष कामार्थदायी भविष्यति, तदनु शजाय धर्मबन्धवे दृष्टिवादसारं पञ्चपरमेष्ठिनम-15
स्कारं दत्त्वाऽऽचख्यो-भ्रातत्रिसन्ध्यमवन्ध्वफलश्चिन्तामण्यादेरप्यधिकवाम्लितप्रदो विघटितक्षुद्रोपद्रवो ध्यातव्यो । २मत्रराजः शश्चन्निधेया हृदि जीवदया, यतः यथा मेरुनगेन्द्राणां, मरुतां वासपो यथा । तथैव सर्वधर्माणां, प्रधानं ।
जीवरक्षणम् ॥ १ ॥ हेमधेनुधरादीनां, दातारः सुलमा भुवि । दुर्लभः स पुमाँठोके, यः प्राणिष्वमयप्रदः ॥ २ ॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभवप्रदानस, क्षय एष न विद्यते ॥ ३ ॥ इति सुबुनुपदिष्टं ध