________________
स्कर
भ्यनामा सानुमानस्ति, स्फुरत्पुन्नागनागपुञ्ज तन्निकुञ्ज सुवेलाख्ययक्षमन्दिरवामभित्तिभागप्रवरवियरान्तराले स्मराप-2 स्मारापहारिण्यस्तरुणजनमनोहारिण्यः पातालतरुण्यः साहसिकशिरोमणेर्भवादृशसोपभोग्यतां यास्यन्तीति । तद्विरं कन्दर्पदर्पप्रसर्पिकां श्रुतिविषयीकृत्य नृपभूर्विषयवियशः सुहप्रययुतः पितुरनाख्याय कपालिना सह प्रतिष्ठमानो मित्र-8 रभाष्यत-कुमार ! वसुन्धराधार ! नीतिविचारचतुरास्मिन्नपरिचिते त्रिदण्डिनि विश्वासः कत्तुं न युज्यते, यतः-न ।
नारीषु न मूर्खषु, न विराद्धेषु शत्रुषु । न चाविज्ञातशीलेषु, विश्वसन्ति विपश्चितः ॥ १॥ इत्थं सुहृवचनशकुननिदषिद्धोऽपि धराधिपसुतस्तेन सह गच्छन् यक्षसविधमनीयत । अथ द्रव्येणोपादाय छागचतुष्कमेकैकं तेभ्यश्चतुभ्यो वितीर्यानार्यचरितस्तानुवाच-भो भो उत्तरसाधका ! युष्मामिः साध्यसिद्धये पूर्व पूजितस्यास्य यक्षस्य पुरश्चन्दनचर्चि-14 तानजान् व्यापाद्य बलीकृत्य चक्षुषी निमील्य च पादयोलंगनीयं, नचान्यथेदं वचः करणीयमिति । राजपुत्राद्यैत्रि
मिरविवेकिभिस्तथैव तद्वचो व्यरचि रचिताअलिभिः । शङ्खायदाताशयेन शवेन तु विमृष्टं, हहा मूढाः पातकनिवासया Ma(पिस्सिया कपमते सिद्धिमिच्छन्ति !, सिद्धयस्तु धादेव जायन्ते नतरया(था) । अहह पापात्मानः कथं क्षणसु-टूि
खार्थ प्राणिवधमाचरन्ति ? । यदुक्तम्-खणमित्तसुक्खकजे, जीवे निहणंति जे महामूढा । हरिचंदणवणसंडं, दहंति , ते छारकजम्मि ॥ १॥ इति विचार्य शङ्खः कपालिना प्रेरितोऽपि न यक्षार्चामकरोत्, ज्ञाततत्त्वाः कथमपि नोन्मार्गे पदं ददते । अथ तेषां निमीलिताक्षाणां यक्षपदवन्दारुणां त्रयाणामपि राजपुत्रादीनां पाखण्डिपाशः कराल
SAKSATSANSAR