SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ - - - -- बलं कृपम् ॥ ३७॥ ग वर्गीत हे लशिहिलि भूपभुवाऽर्थितः । सोऽप्यवादीदुपादास्येऽवसरे कापि तं प्रभो ? ३८ ॥ अथ श्रीज्वालया देव्या, जिनशासनमरुया । यात्रायै कारयांचक्रे, प्रगुणस्त्वाहतो रथः ॥ ३९ ॥ लक्ष्मीनासी सपत्न्यस्या, मिथ्यादृष्टिस्तदीर्घ्यया । रथं भ्रमयितुं धातुरीहांचक्रे पुरे पुरा ॥४०॥ न तादृग् देवदैत्यानां, नापि सर्पसुपर्णयोः । यादृग् वैरं सपत्नीनां, हृदि जागर्ति मूर्तिमत् ॥ ४१ ॥ सपत्नीचेष्टितं तादृग् , मत्वा कोपस-2 मीरणैः । ज्वाला ज्यालेब जज्बाल, जजल्प च धराधिपम् ॥ ४२ ॥ लक्ष्मीर्यदि पुरा ब्रामयं, भ्रमयित्री पुरे रथम् ।। तदा में मरणं नाथ ?, नान्यथा वित्थ मद्वचः ॥४३॥ तयोः स्पर्धामनर्याध्व-पान्यां ज्ञात्वा धराधिपः । सुधीनिषेधयामास, रथयात्रा द्वयोरपि ॥ १४ ॥ महापद्मोऽथ मातुस्तां, मानम्लानिं निशम्य सः । दध्यौ धिग्मां हि यस्यैवं, जननी दुःखिनी भृशम् ॥ ४५ ॥ मम मातुर्यिमातुश्च, साम्यं रीरीसुवर्णवत् । यत्र तत्र न मे बासो, युक्तो। मुक्तवदअसा ॥ ४६ ॥ इत्यालोच्य महापनः, सअपनाकराव्यात् । द्विरेफ इव निर्गस, विजहार वनावनीम् ॥ ४७ ॥ यत्र यत्र जगामासी, ब्रियते तत्र तत्र सः । रमामी रमणीमिश्व, वियुद्धारामिरब्दवत् ॥४८॥ नवमचक्रवर्ती स, वशीकृत्य बसुन्धराम् । पितुः पाददिक्षायै, हस्तिनापुरमीयिवान् ॥ ४९ ॥ तस्मिन् राज्यं समारोप्य, पनोत्तरमरेश्वरः । समं विष्णुकुमारेण, वैराग्यरसरङ्गिणा ॥ ५० ॥ श्रीसुप्रतगुरोः पाद-मूले निर्वृत्तिहेतये । प्राज्य राज्यं समुत्सृज्य, परिप्रज्यामुपाददे ॥ ५१ ॥ सन्दानीतकम् । महापममहीनाथः, खण्डानि भरतस्य पद । साधु
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy