SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 4240% वत्साधयामासेन्द्रियाणीव महोबा ॥ ५२ ॥ तस्म चक्रिपदप्राप्ति-सूचकं द्वादशाब्दिकम् । अभिषेकं व्यधुर्भूपा, | जिनस्येष सुरासुराः ॥ ५३ ॥ ज्वालाया लक्ष्मीकायाश्च, तावत्कालमवस्थितौ । नियत्रितौ नरेन्द्राज्ञा-योगा जगवद्रयौ ॥ ५४ ॥ नरकान्धाध्वनीनं तं, लक्ष्म्या रुवा रथं नृपः । मातू रथं शिवश्रीदं, अमयामास पत्तने ॥ ५५ ॥ प्रतिस्थानमकार्यन्त, प्रासादाः श्रीमदर्हताम् । सेन क्षमाभुजा कीर्तिसम्भा इव महोषकैः ॥ ५६ ॥ अथ पनोत्तरः साधुः, साधयित्वाऽक्षमण्डलीम् । ध्यानानलविनिर्दग्ध-कर्मा शर्माय शाश्वतम् ॥ ५७ ॥ भृशं विष्णुकुमारपि, स्पर्द्धयेष तपःश्रिया । सर्वाङ्गमालिलिङ्गस्तं, वैक्रयाद्या महर्द्धयः ॥ ५८ ॥ सुत्रतानथ सूरीन्द्रान्, ज्येष्ठकल्पमवस्थि-15 तान् । श्रीमन्नागपुरेऽज्ञासीनमुचिः पूर्वशात्रयः ।। ५९ ॥ सोऽचिन्तयत्कथंकार, केनोपायेन वैरिणः । एतान् श्वेताम्वरान् हत्वाऽहं स्यां पूर्णमनोरयः? ॥६० ॥ एतद्भक्तिपरे राज्ञि, दुष्पूरो मे मनोरथः । बली रूपक्षपाते हि. केनापि किमु मुच्यते ? ॥ ६१ ॥ आ ज्ञातमस्त्युपायो मे, यो वरः सेवधीकृतः । नरेन्द्रदत्तस्तेनाद्य, साध्यं साधयितेहितम् ॥ ६२ ॥ इति ध्यात्वा ययाचे तं, चक्रिणः सोऽप्यदान्मुदा । खप्रतिज्ञातमर्थ किं, विलुम्पन्ति महा-15 शयाः १ ॥ ६३ ॥ राजा सप्त दिनान् राज्यं, तस्मै दत्त्वा स्थितोऽन्तरे । सोऽपि यज्ञचिकीतत्र, खं च षाभ्यषियत् ॥ ६४ ॥ ततः पाखण्डिनस्तरमा, आशिषो दासुमैवरुः । मुक्त्वा जैनमुनीनेकांस्ते हि निर्ममचक्रिणः ॥६५ मो.! श्रेताम्बरा एष, नैयुर्मेऽत्रोत्सवे रियति । स मोतुच्छलं प्राण्या-जूहकत्सूरिसुन्तान् ॥ ६६ ॥ प्रोचे च।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy