________________
समागो, परं कोसलदेसमंडणाए कोसलाए निवासिणो नंदसिट्ठिणो सोमाए भारियाए कुच्छिसमुन्भूओ नंदणाभिहाणो तणा, कमेण खोणाविहवा अस्थावजणत्थं चोडदेसं गओ, तत्थवि अणुवज्जियदविणो दालिदोवहुओ अभिमाणनडिओ न गओ सदेसं, तत्धेव परघरेसु कजाई कुणतो उअरभरणं करेमि । इओ य एयाओ पुराओ गएण वसंतदेवेण केणावि कजेण लेहं दाऊण सभवणेऽहं पेसिओ, दंसेहि पसीय तस्स गिह, जहा लेहं देमि तप्पिउणो सिरिदत्तसिट्ठिणो । तओ कुलंधरोवि चिंतेइ-महदुहियाए एस वरो जुग्गो निब्भग्गाए निभग्गसेहरो परदेसिओ, कोवि, एयं च परिणिऊण पुणोवि न इत्य एस एही, जं अहंकारनडिउब पलोइज्जइ. न कइयावि ससुरघरसमीवे । एरिसो चिट्टइ । तओ तं भणइ-वच्छ ! मह घरमागच्छ, जेण ते जणो मज्झ परमो मित्तो आसि, तेणापि वुत्तंताय ! जेण कजेणाहमागओ तं पढमं काऊण पच्छा तुम्ह घरे आगमिस्सं, तओ सिट्टी नियपुरिसं सिक्खविय तेण* समं पेसेइ, भद्द ! जया एस देइ लेहं, तओ परं मम समीवे आणेयचो, तओ तेण सह गओ सो सिरिदत्तगेहं, तं पणमिउण सव्यसंदेसपुव्वं समप्पिओ लेहो, तेणापि वाइओ। तओ नंदणेण भणिओ सिरिदत्तो, जहा मह जणयमित्तो कुलंधरसिट्ठी इत्थ परिवसइ, तेणेस पुरिसो मह आहवणत्थं सह पेसिओ, ता तस्स मिलिऊण पुणोवि
आगमिस्सं तुम्ह पासं । तओ परिसेण समं गओ सिट्रिघरं. तओ पच्छा पहाविय अहिणववत्थाणि नियंसाविय I विसिट्ठभोयणं भुंजाविय तंबोलं च दाविय सो सिविणा भणिओ-वच्छ ! मह धूयं परिणेसु, सो भणइ-चउडदेसे