SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अववि मए गंतवं, कुलंधरेण भणियं-एयं धूयं परिणाविय नीविं दाऊण तुझेव समं पेसिस्सं, तओ पडिवत्रतधयणो । नंदणो निम्भग्गनामियं धूर्य परिणाविआ, अ सिरिदसण सो भणिओ-जइ तुहं इत्थ चिट्ठसि ता अवरं जणं लेहं दाऊण तत्थ पट्टविस्स गरुयं कजमथि अम्हाणं, नंदणोवि भणइ-ससुरमापुच्छिय तत्थेव गमिस्सं, तओ गंतूण ससुरयं पुच्छइ, ताय! महंतं कजं मह अत्थि, तेण हेउणा चउडविसयं पइ मं पेसेह, सिट्टीवि चिंतेइ-मम || मणोरहोचियं चेव भणियमणेण, तओ सिट्ठिणा भणियं-वच्छ ! बचेसु नियभारियासहिओ, तुह जुग्गयं भंडयं तत्थेव ठियस्स पविस्सं, तओ तेण सिरिदत्तस्स कहिओ बुत्तंतो, मह अग्गे कहह कहणिजे, तेणावि तस्स समप्पिओ लेहो, निवेड्या य संदेसया, तो सो चित्तूण दइयं संवलमित्तसहाओ इक्कल्लओ चलिओ, कमेण पत्तो उज्जेणिं, तो चिंतइ-लहुपयाणएहिं बहुभक्खियं संबलं, इत्थी (इ) सह गमणेण न लम्भइ मग्गपारो, ता एयं सुत्तं मुत्तण वच्चामि , सिग्धं वंछियदेसं, तो सा बुत्ता-पिए ! पक्खीणं संपलं तो किं कज्जइ,? जइ परं भिक्खाभमणेण पूरिजइ उयर ता लुमं मए समं भिक्खं भमिहिसि नवत्ति ? एवं वुत्ता, तो तीए संल-तुह पिट्ठिलग्गाए भिक्खावि मे महू-ह सवसारिसी, एवं परुप्परं मंतयंता नयरीए बाहिरियाए अणाहपहियसालाए दोवि सुत्ता, अह सो मिक्खाए । लज्जतो तं भारियं तत्थेव सुत्तं मुत्तूण संबलपुटलयं च गहिय सणियं २ उट्टिय अवरमग्गेण पलाणो, अह संजाए । पभायसमए सा पियमपिक्खंती इओ तो तरलतरले विलोयणे खिवंती संबलपुटलमपिच्छंती य चिंतेइ-नूणं में
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy